________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः ॥
Feem
अभिधानसंग्रहः।
(२) श्रीपुरुषोत्तमदेवप्रणीतः त्रिकाण्डशेषः।
प्रथम काण्डम् । जयन्ति सन्तः कुशलं प्रजानां नमो मुनीन्द्राय सुराः स्मृताः स्थः । स्तुतासि वाग्देवि दयस्व मातर्विधेहि विनाधिप मङ्गलानि ॥ अलौकिकखादमरः स्वकोषे न यानि नामानि समुल्लिलेख ।
विलोक्य तैरप्यधुना प्रचारमयं प्रयत्नः पुरुषोत्तमस्य । वर्गक्रमस्तथा नामलिङ्गयोस्तूपदेशता । परिभाषादिकं सर्वमत्राप्यमरकोषवत् ॥ स्वर्लोको देवलोकः स्यादवरोहः फलोदयः । मन्दरः सैरिकः शक्रभवनं खं दिवं नभः ॥ स्वाहाभुजस्तु वसुलाः पूजिताश्च चिरायुषः । शौभा निलिम्पा झुपदः खर्गिणश्च नभःसदः॥ ५ ऋनामा खदितिर्देवमाता स्यादथ पूर्वजाः । पितरश्चन्द्रगोलस्था न्यस्त शस्त्राः खधाभुजः ॥ कव्यवालादयस्ते च दैत्यास्तु प्रघसाः क्षवाः । ऋतुहिषश्चेष्टिमुषो दैत्यमाता दितिर्दनुः ॥ ७
वुद्धाः कनिष्ठगमहामुनिधर्मवक्ररागारयस्त्रिशरणाः खशमो दशार्हः ।।
तापी गुणाकरमहासुखचक्रिणश्च मैत्रीवली समजितारिसमन्तभद्राः ॥ महाबोधिर्धर्मधातुः श्वेतकेतजिनः खजित् । त्रिमूर्तिर्दशभूमीशः पञ्चज्ञानो बहुक्षमः ॥ ९ संबुद्धः करुणाकर्चः सर्वदर्शी महाबलः । विश्ववोधो धर्मकायः संगतोऽर्हन्सुनिश्चितः ॥ १० व्योमाभो द्वादशाक्षश्च वीतरागः सुभाषितः । सर्वार्थसिद्धस्तु महाश्रमणः कलिशासनः ॥ ११ गोपेशश्चाथास्य याशोधरेयो वाहुलः सुतः । देवदत्तोऽनुजोऽथ स्युः श्रावकाः शिष्यसंजिनः ॥ १२ प्रत्येकबुद्धाः खगाः स्युः सुदान्ताश्चैकचारिणः । स्वयंभुवोऽथ मारीची त्रिमुखा वज्रकालिका ॥ १३ विकटा वैक्रवाराही गौरी पोत्रिरथा च सा । लोकनाथस्तु लोकेशः सरोजी गुणसागरः ॥ १४
१ ख-ग-पुस्तकयोः प्रारम्भे 'यो निर्गुणो गुणमयं वितनोति विश्वं तापत्रयं हरति यस्तपनोऽप्यजखम् । कालात्मको जगति जीवयते च जन्तन्ब्रह्माण्डसंपुटमणि धुमणि तमीडे ॥' इत्ययमधिक लोक उपलभ्यते. २ 'योः मुपदेशता' क-ख-ग. ३ 'प्यमरसिंहवत्' क. ४ 'सैरिभः ख-ग-घ. ५ 'सुबलाः' केशवे, 'मुबालाः' देमे. ६ 'क्षराः' ख-ग, वराः'घ, ७ हैम-कैशवयोस्तु 'गहुल:'. ८ हैमे 'देवदना प्रजा यस्य स देवदत्ताप्रजः' इति व्याख्यातत्वात् 'देवदत्तानजा' इति पाठः प्रतिभाति. ९ 'वज्रवाराही घ-ख. 'वक्रवाराही' ग.
For Private and Personal Use Only