________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ काण्डम्-४ अव्ययवर्गः । ज्वालाभासौ न पुंस्यचिोतिर्भद्योतदृष्टिषु । पापापराधयोरागः खगवाल्यादिनोर्वयः॥ १४०४ तेजःपुगेषयोर्व! महस्तूत्सवतेजसोः । रजो गुणे च स्त्रीपुष्पे राहो ध्वान्ते गुणे तमः ॥ १४०५ छन्दः पद्येऽभिलाषे च तपः कृच्छादिकर्म च । सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥ ओकः सद्माश्रयश्चौकाः पयः क्षीरं पयोऽम्बु च । ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये १४०७ तेजःप्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु । विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशये खमी ॥ १४०८ वृद्धप्रशस्ययोयायान्कनीयांस्तु युवाल्पयोः । वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः ॥ १४०९ दलेऽपि बह निर्बन्धोपरागार्कादयो ग्रहाः । द्वार्यापीडे क्वाथरसे नि!हो नागदन्तके ॥ १४१० तुलासूत्रेऽश्वादिरश्मौ प्रग्राहःप्रग्रहोऽपि च । पत्नीपरिजनादानमूलशापाः परिग्रहाः॥ १४११ दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः। व्यूहो वृन्देऽप्यहिव॒त्रेऽप्यग्नीन्द्वस्तिमोपहाः१४१२ परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे । आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे ॥ १४१३ आ प्रगृह्यः स्मृतौ वाक्ये ऽप्यास्तु स्यात्कोपपीडयोः । पापकुत्सेपदर्थे कु धिङ् निर्भर्त्सननिन्दयोः ॥ चान्वाचयसमाहारेतरेतरसमुचये । स्वस्त्याशी:क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति ॥ १४१६ स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे । सकृत्सहैकवारे चाप्यारादरसमीपयोः ॥ १४१६ प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः । पुनःसहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः ॥ १४१७ खेदानुकम्पासंतोषविस्मयामन्त्रणे बत । हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ १४१८ प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः । इति हेतुप्रकरणप्रकाशादिसमाप्तिषु ॥ १४१९ प्राच्यां पुरस्तात्प्रथमे पुरार्थे ऽग्रत इत्यपि । यावत्तावञ्च साकल्येऽवधौ मानेऽवधारणे ॥ १४२० मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ । वृथा निरर्थकाविध्यो नाऽनेकोभयार्थयोः ॥ १४२१ नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु । प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ॥ १४२२ गर्दासमुच्चयप्रश्नशङ्कासंभावनास्वपि । उपमायां विकल्पे वा सामि वर्धे जुगुप्सिते ॥ १४२३ अमा सह समीपे च कं वारिणि च मूर्धनि । इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये ॥ १४२४ तणीमर्थे सुखे जोपं किं पृच्छायां जुगुप्सने । नाम प्राकाश्यसंभाव्य क्रोधोपगमकुत्सने ॥१४२५ अलं भूषणपर्याप्तिशक्ति वारणवाचकम् । हं वितर्के परिप्रश्ने समयान्तिकमध्ययोः ॥ १४२६ पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः । स्यात्प्रवन्धे चिरातीते निकटागामिके पुरा ॥ १४२७ ऊर्यरी चोरी च विस्तारेऽङ्गीकृतौ त्रयम् । स्वर्गे परे च लोके स्वर्वार्तासंभाव्ययोः किल १४२८ निषेधवाक्यालंकारजिज्ञासानुनये खलु । समीपोभयतःशीनसाकल्याभिमुखेऽभितः॥ १४२१. नामप्राकाश्ययोः प्रादुर्मियोऽन्योन्यं रहस्यपि । तिरोऽन्तो तिर्यगर्थे हा विषादशुगतिः ॥ १४३० अहहत्य द्भुते खेदे हि हेताववधारणे ॥
इति नानार्थवर्गः ॥३॥
चिराय निरगत्राय चिरस्याद्याश्चिगर्थकाः । मुहुः पुनःपुनः शश्वदभीक्ष्णमसकृत्समाः ॥ १४३२ स्राग्झटित्यञ्जसाहाय द्राङ् मङ्क्ष सपदि दुते । बलवत्सुष्टु किमुत स्वत्यतीव च निर्भरे ॥ १.४३३ पृथग्विनान्तरेणर्ते हिरुङ नाना च वर्जने । यत्तद्यतस्ततो हेतावसाकल्ये तु चिञ्चन ॥ १४३४ कदाचिज्जातु सार्धं तु साकं सत्रा समं सह । आनुकूल्यार्थक प्राध्वं व्यर्थके तु वृथा मुधा १४३५
For Private and Personal Use Only