________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४८
अभिधान संग्रहः – १ नामलिङ्गानुशासनम् ।
1
मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम् । शङ्कावपि द्वयोः कील: पालि: रुययङ्कपङ्गिषु || कला शिल्पे कालभेदेऽप्याली सख्यावली अपि । अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ।। १३७२ बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु । लीला विलासक्रिययोरुपला शर्करापि च १३७३ शोणितेऽम्भसि कीलाल मूलमाद्ये शिफाभयोः । जालं समूह आनायगवाक्षक्षारकेष्वपि ॥ १३७४ शीलं खभावे सद्वृत्ते सस्ये हेतुकृते फलम् । छदिर्नेत्ररुजो: क्लीवं समूहे पटलं न ना ।। १३७५ अधःस्वरूपयोरस्त्री तलं स्याच्चामिषे पलम् | और्वानलेऽपि पातालं चैलं वस्त्रेऽधमे त्रिषु ।। १३७६ कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुपानले । निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः ।। १३७७ पर्यातिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु । प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च ॥ १३७८ करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः । मूर्खेऽर्भकेऽपि बालः सालोलञ्चलसतृष्णयोः १३७९ Facial aaraat जन्महरौ भवौ । मन्त्री सहाय: सचिवौ पतिशाखिनरा धवाः || १३८० अवयः शैलपार्का आज्ञाद्दानाध्वरा हवाः । भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु || १३८ १ फले पुणे प्रसवो गर्भमोचने । अविश्वासेऽपवेऽपि निकृतावपि निह्नवः ॥ १३८२ उत्सेकामयोरिच्छाप्रसरे मह उत्सवः । अनुभावः प्रभावे च सतां च मतिनिधये ॥ स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये । शूद्रायां विप्रतनये शस्त्रे पारशवो मतः ।। १३८४ ध्रुवमभेदे क्लीवं तु निश्चिते शाश्वते त्रिषु । स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने १३८५ anaras नवी परिपणेऽपि च । शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः ॥ १३८६ द्रव्यासुत्र्यवसायेषु सत्त्वमस्त्री तु जन्तुषु । क्लीबं नपुंसकं पण्ठे वाच्यलिङ्गमविक्रमे ||
१३८३
१३८७
विश वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ । द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ१३८८ रहःप्रकाशौ वीकाशौ निर्देशो भृतिभोगयोः । कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु।। १३८९ पदे लक्ष्ये निमित्तऽपदेशः स्यात्कुशमप्सु च । दशावस्थानेकविधाप्याशा तृष्णापि चायता १३९० शास्त्री करिणी च स्यादृग्ज्ञाने ज्ञातरि त्रिषु । स्यात्कर्कशः साहसिकः कठोरामसृणावपि ।। १३९१ प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः । कोशोऽस्त्री कुमले खङ्गपिधानेऽर्थौ दिव्ययोः १३९२ सुग्मत्स्यावनिमिषौ पुरुषावात्ममानवौ । काकमत्स्यात्खगौ ध्वामी कक्षौ तु तृणवीरुधौ ॥ १३९३ rity: re it षः प्रेषणमर्दने । पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः || १३९४ शुक्रले मूषके श्रेष्ठे सुकृते वृषभे वृष: । द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये ॥ १३९५ ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे । कर्पूर्वार्ता करीषाग्निः कर्पू: कुल्याभिधायिनी ॥ १३९६ भावे तत्क्रियायां च पौरुषं विषमप्सु च । उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम् १३९७ स्याहृष्टौ लोकधावंशे वत्सरे वर्ष मस्त्रियाम् । प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः || १३९८ विद् शोभा त्रिषु परे न्यक्षं कान्यनिकृष्टयोः । प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्वप्रेम्ण्यचिकणे ॥ विश्वेतच्छद हंस सूर्यी विभावसू । वत्सौ वर्णकवर्षो द्वौ सारङ्गाश्च दिवौकसः || १४०० शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः । पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे ॥ देवभेदेऽनले रश्मौ वसू रत्ने धने वसु । विष्णौ च वेधाः स्त्री त्वाशीहिताशंसाहिदंष्ट्रयोः १४०२ लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च । प्रसूरवापि भूद्यावौ रोदस्यो रोदसी च ते १४०३
१४०१
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only