________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ काण्डम् – ३ नानार्थवर्गः ।
४७
१३४५
१३४६
१३४७
१३४८
स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः । मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु १३३९ कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु संगरः । वेदभेदे गुप्तवादे मत्री मित्रो वावि १३४० मखेषुयूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः । आडम्बर स्तूर्यरवे गजेन्द्राणां च गर्जिते ।। १३४१ अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च । स्याज्जङ्गमे परीवारः खङ्गको परिच्छदे || १३४२ विष्ट विटपी दर्भमुष्टिः पीठाद्यमासनम् । द्वारि द्वाःस्थे प्रतीहारः प्रतीहार्यष्यनन्तरे ॥ १३४३ विपुले नकुले विष्णौ बर्मा पिङ्गले त्रिषु । सारो बले स्थिरांशे च न्याय्ये क्लीवं वरे त्रिषु ॥ १३४४ दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् | महारण्ये दुर्गपथे कान्तारं पुंनपुंसकम् ॥ मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु | देवाहृते वरः श्रेष्ठे त्रिषु क्लीयं मनाप्रिये || वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना । ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् || यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ । इरा भूवाक्सुराप्सु स्यात्तन्द्री निद्राप्रमीलयोः।। १३४९ धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि । क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका || १३५० त्रिषु क्रूरेऽथमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे । अल्पे च परिमाणे सा मात्रं कात्स्न्यैऽवधारणे १३५१ आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः | योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः ॥ १३५२ निदेशग्रन्थयोः शास्त्रं शस्त्र मायुधलोहयोः । स्याज्जटांशुकयोत्रं क्षेत्रं पत्नीशरीरयोः ॥ १३५३ मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च । सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च ।। १३५४ अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि । चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च १३५५ स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम् । गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे ।। १३५६ पुरोऽधिकमुपग्राण्यगारे नगरे पुरम् । मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे ।। १३५७ asari भये व वज्रोऽस्त्री हीरके पवौ । तत्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे || १३५८ औशीरचामरे दण्डेऽप्यशीरं शयनासने । पुष्करं करिहस्ताये वाद्यभाण्डमुखे जले || १३५९ व्योम्नि खङ्गफले पद्मे तीर्थौषधिविशेषयोः ॥
१३६०
अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये |
छिद्रात्मीयविनावहिरवसरमध्येऽन्तरात्मनि च ॥
१३६१
१३६२
मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम् । शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः । जठरः कठिनेऽपि स्यादधस्तादपि चाधरः ।। १३६३ अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले । उपर्युदीच्य श्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः॥ १३६४ एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः | स्वादुप्रियौ तु मधुरौ क्रूरौ कठिननिर्दयौ ॥ उदारो दातृमहतोरितरस्त्वन्यनीचयोः । मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुदीत शुक्लयोः ॥ चूडा किरीटं केशाश्च संयता मौलयस्त्रयः । द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः ॥ कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः । स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बल: १३६८ करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् | स्थौल्यसामर्थ्य सैन्येषु बलं ना काकसीरिणोः १३६९ वातूलः पुंसि वात्यायामपि वातास हे त्रिषु । भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः ।। १३७०
१३६५ १३६६
१३६७
१ दरोदरमपि २ वातुलोऽपि.
For Private and Personal Use Only