________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४६
१३१२
अभिधान संग्रहः – १ नामलिङ्गानुशासनम् | अन्तराभवसस्वेऽश्वे गन्धर्वो दिव्यगायने । कम्बुर्ना वलये शङ्खे द्विजिहौ सर्पसूचकौ ॥ १३०६ पूर्वोऽन्यलिङ्गः प्रागाह पुंबहुत्वेऽपि पूर्वजान् । कुम्भौ घटेभमूर्धाशौ डिम्भौ तु शिशुबालिशौ ॥ स्तम्भ स्थूणाजीभाव शंभू ब्रह्मत्रिलोचनौ । कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपिच ॥ स्याद्वेय दुन्दुभिः पुंसिस्यादक्षे दुन्दुभिः स्त्रियाम् । स्यान्महारजने क्लीवं कुसुम्भं करके पुमान् ॥ क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् । सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः ॥ किरणप्रग्रहौ रश्मी कपिभेकौ लवंगमौ । इच्छामनोभवौ कामौ शौर्योद्योगौ पराक्रमौ ॥ १३११ धर्माः पुण्ययमन्यायस्वभावाचार सोमपाः । उपायपूर्व आरम्भ उपधा चाप्युपक्रमः ॥ वणिक्पथः पुरं वेदो निगमो नागरो वणिक् । नैगमौ द्वौ बले राम्रो नीलचारुसिते त्रिषु ॥१३१३ शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः । स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मस्तु कुटिलेल से || उष्णेऽपि धर्मश्चेष्टालंकारे भ्रान्तौ च विभ्रमः । गुल्मा रुस्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः ।। क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु । त्रिषु श्यामौ हरिकृष्णौ श्यामा स्याच्छारिवा निशा ॥ ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु । सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु ॥ १३१७ antaraant न्यूनकुत्सितौ । जीर्ण च परिभुक्तं च यातयाममिदं द्वयम् ।। १३१८ तुरंगगरुड ताक्ष्य निलयापचय क्षयौ । श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ ।। १३१९ पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः । तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे || १३२० प्रत्ययोऽधीनशपथज्ञानविश्वास हेतुषु । रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ॥ स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते । समयाः शपथाचारकालसिद्धान्तसंविदः ॥ १३२२ व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः । अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि ।। १३२३ युद्धाययोः संपरायः पूज्यस्तु श्वशुरेऽपि च । पञ्चादवस्थायि बलं समवायश्च संनयौ | १३२४ संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी । विस्रम्भयाच्या प्रेमाणो विरोधेऽपि समुच्छ्रयः ॥ १३२५ विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि । निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः ॥ १३२६ प्रायो भूम्यन्तगमने मन्युदैन्ये ऋतौ क्रुधि । रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः || १३२७ वीर्य बले प्रभावे च द्रव्यं भव्ये गुणाश्रये । धिष्ण्यं स्थाने गृहे भेऽमौ भाग्यं कर्म शुभाशुभम् ।। १३२८ कशेरुहेम्नोर्गाङ्गेयं विशल्या दन्तिकापि च । वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः || १३२९ आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् । उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः ॥ छाया सूर्यप्रियाकान्तिः प्रतिविम्बमनातपः । कक्ष्या प्रकोष्ठे देः कायां मध्येभबन्धने || १३३१ कृत्या क्रियादेवतयत्रिषु भेद्ये धनादिभिः । जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च १३३२ गर्ह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ । आत्मवाननपेतोऽर्थादथ्यौं पुण्यं तु चावपि १३३३ रूप्यं प्रशस्त रूपेऽपि वदान्यो वल्गुवागपि । न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते ||१३३४ निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ । गुरू गीर्पतिपित्राद्यौ द्वापरौ युगसंशयौ ॥ १३३५ प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती । किंशारू सस्यशुकेषु मरू धन्वधराधरौ ।। १३३६ अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ । ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः १३३७ प्रदरा भङ्गनारीरुग्बाणा अस्राः कचा अपि । अजातशृङ्गी गौ: कालेऽप्यश्मश्रुनच तूबरौ १३३८
१३२१
१ वामिरन्तस्थादिरपि.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only