________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१ नामलिङ्गानुशासनम् । आहो उताहो किमुत विकल्प किं किमूत च ! तु हि च स्म ह वै पादपूरणे पूजने स्वति॥१४३६ दिवाहीत्यथ दोषा च नक्तं च रजनाविति । तिर्यगर्थे साचि तिरोऽप्यथ संबोधनार्थकाः ॥ १४३७ स्युः प्याट पाडङ्ग हे है भोः समया निकषा हिरुक् । अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः ॥ स्वाहा देवहविर्दाने औषट् वौषट् वषट् स्वधा । किंचिदीषन्मनागल्ये प्रेत्यामुत्र भवान्तरे ॥१४३९ व वा यथा तथेवैवं साम्येऽहो ही च विस्मये । मौने तु तृष्णी तूष्णीकां सद्यः सपदि तत्क्षणे ॥१४४० दिष्टया समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा ! अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् १४४१ युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते । अभावे नह्य नो नापि मास्म मालं च वारणे १४४२ पक्षान्तरे चेद्यदि च तत्त्वे बद्धाञ्जसा द्वयम् । प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ॥ १४४३ समन्ततस्तु परितः सर्वता विष्वगित्यपि । अकामानुमतौ काममसूयोपगमेऽस्तु च ॥ १४४४ ननु च स्याद्विरोधोक्तौ कञ्चित्कामप्रवेदने । निःषमं दुःपमं गये यथास्वं तु यथायथम् ॥ १४४५ मृषा मिथ्या च वितथे यथार्थ तु यथातथम् । स्युरेवं तु पुनर्वे वेत्यवधारणवाचकाः ॥ १४४६ प्रागीतार्थकं नूनमवश्यं निश्चये द्वयम् । संवद्वर्षेऽवरे लागामेवं स्वयमात्मना ॥ १४४७ अल्पे नीचैमहत्युच्चैः प्रायो भूम्यद्रुते शनैः । सना नित्ये बहिर्वाह्ये स्मातीतेऽस्तमदर्शने ॥ १४४८ अस्ति सत्त्वे रुपोक्तावु ऊं प्रश्नेऽननये त्वयि । हूं तक स्याटुषा रात्रेवसाने नमो नतौ ॥ १४४९ पुनरर्थेऽङ्ग निन्दायां दुष्टु सुष्टु प्रशंसने । सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ॥ १४५० परुत्परायैषमोऽब्दे पूर्व पूर्वतरे यति । अद्यात्रायथ पूर्वेऽहीत्यादौ पूर्वोत्तरापरात् ॥ १४५१ तथाधरान्यान्यतरेतरात्पूर्वेयुरादयः । उभयाश्चोभयेाः परे त्वह्नि परेद्यवि ।। १४५२ ह्यो गते नागतेऽह्नि श्वः परश्वस्तु परेऽहनि । तदा तदानों युगपदेकदा सर्वदा सदा ॥ १४५३ एहि संप्रतीदानीमधुना सांप्रतं तथा । दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः ॥ १४५४
इत्यव्ययवगः ।। ४ ॥ सलिङ्गशास्त्रैः सन्नादिकृत्तद्धितसमासजैः । अनुक्तैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत् ॥ १४५५ लिङ्गशेषविधिप्पी विशेषैर्यद्यवाधितः । स्त्रियामीद्विरामैकाच्सयोनिप्राणिनाम च ॥ १४५६ नाम विगुन्निशावल्लीवीणादिग्भूनदीहियाम् । अदन्तैद्विगुरेकार्थो न स पात्रयुगादिभिः ॥ १४५७ तल्वृन्दे येनिक ट्यत्रा वैर मैथुनिकादिवुन । स्त्रीभावादावनिक्तिण्ण्वुल्णच्ण्वुच्क्यव्युजिअनिशाः ॥ उणादिपु निरूरीश्च ङयाङन्तं चलं स्थिरम् । तत्क्रीडायां प्रहरणं चेन्मौष्टा पाल्लवा ण दिक् १४५९ वो अः सा क्रियास्यां चेदाण्डपाता हि फाल्गुनी । श्यैनंपाता च मृगया तैलंपाता स्वधेति दिक् ॥ स्त्री स्यात्काचिन्मृणाल्यादिविवक्षापचये यदि । लङ्का शेफालिका टीका धातकी पञ्जिकाढकी १४६१ सिध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका । तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाढयः १४६२ पिच्छावितण्डाकाकिण्यचणिः शाणी दुणी दरत् । सातिः कन्था तथासन्दी नाभी गजसभापि च ॥ झल्लरी चर्चगे पारी होरा लटा च सिध्मला । लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी १४६४ पुंस्त्वे सभेदानुचराः सपर्यायाः सुगसुगः । स्वर्गयागाद्रिमेघाधिद्रुकालासिशगग्यः ॥ १४६५
१ काकिनी च.
For Private and Personal Use Only