________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ काण्डम् -३ नानार्थवर्गः । काकेभगण्डौ करटौ गजगण्डकटी कटौ । शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ॥ १२०७ देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः । रसे कटुः कट्टकार्ये त्रिषु मत्सरतीक्ष्णयोः ॥ १२०८ रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे । मायानिश्चलयन्त्रेषु कैवतानृतराशिषु ॥ १२०९ अयोधने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् । सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा ॥ आर्युत्कर्षाश्रयः कोठ्यो मूले लग्नकचे जटा । व्युष्टिः फले समृद्धौ च दृष्टिआनेऽक्ष्णि दर्शने ॥ इष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु । कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु च ॥ १२१२ पटुद्रौं वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च । पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा १२१३ निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥ दण्डोऽस्त्री लगुडेऽपि स्यादुडो गोलेक्षुपाकयोः । सर्पमांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥ क्ष्वेडा वंशशलाकापि नाडी नालेऽपि षट्क्षणे । काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु ॥१२१६ स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने । भृशप्रतिज्ञयोबाढं प्रगाढं भशकृच्छयोः ॥ १२१७ शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ । भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे ॥ १२१८ कणोऽतिसूक्ष्मे धान्यांशे संघाते प्रमथे गणः । पणो द्यतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ १२१९ मौव्या द्रव्याश्रिते सत्त्वशौर्यसंध्यादिके गुणः। निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ।। १२२० वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्ण तु वाक्षरे । अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु ।। १२२१ स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः । ग्रामणी पिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ॥ ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः । हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या॥१२२३ त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः। तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे१२२४ वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी । करेणुरिभ्यां स्त्री नेभे द्रविणं तु वलं धनम् ॥ १२२५ शरणं गृहरक्षित्रोः श्रीपणं कमलेऽपि च । विषाभिमरलोहेषु तीक्ष्णं क्लीवे खरे त्रिषु ॥ १२२६ प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृपु । करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि । १२२७ प्राण्युत्पादे संसरणमसंवाधचमूगतौ । घण्टापथेऽथ वान्तान्ने समुद्धरणमुन्नये ॥ १२२८ अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः । प्रवणं क्रमनिम्नोव्यां प्रवे ना तु चतुष्पथे ॥ १२२९ संकीर्णो निचिताशुद्धाविरिणं शुन्यमूषरम् ।' देवसूर्यो विवस्वन्तौ सरस्वन्तौ नदार्णवौ ॥ १२३० पक्षिताक्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ । अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ ॥१२३१ हस्तौ तु पाणिनक्षत्रे मरुतो पवनामरौ । यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि॥ १२३२ यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते । ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः॥ १२३३ स्थपतिः कारुभेदेऽपि भूभृभूमिधरे नृपे । मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्रीकुसुमेऽपि च ॥१२३४ विष्णावप्यजिताव्यक्ती सूतस्त्वष्टरि सारथौ । व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने १२३५ क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे । वृत्तान्तः स्यात्प्रकरणे प्रकारे काय॑वार्तयोः १२३६ आनतेः समरे नृत्यस्थाननीवृद्विशेषयोः । कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥ १२३७ श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः । इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः ॥ १२३८ कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे । कासूसामर्थ्ययोः शक्तितिः काठिन्यकाययोः१२३९
१ एतदने 'सतौ च वरणो वेणी नदीभेदे कचोच्चये' इति प्रक्षितम्.
For Private and Personal Use Only