________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
४२
.
अभिधानसंग्रहः-१ नामलिङ्गानुशासनम् ।
किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः । प्रतिकूले प्रतीकनिष्वेकदेशे तु पुंस्ययम् ॥११८० स्याद्भतिकं तु भनिम्बे कत्तुणे भूस्तृणेऽपि च । ज्योत्स्निकायां च घोषे च कोशातक्यथ कटफले ॥ सिते च खदिरे सोमवल्कः स्यादथ सिल्हके । तिलकल्के च पिण्याको बाल्हीकं रामठेऽपि च ११८२ महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः । रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु ॥ ११८३ जैवातृकः शशाङ्केऽपि नुरेऽप्यश्वस्य वर्तकः । व्यानेऽपि पुण्डरीको ना यवान्यामपि दीपकः ११८४ शालावृकाः कपिक्रोष्टश्वानः स्वर्णेऽपि गैरिकम् । पीडार्थेऽपि व्यलीकं स्यादलीक खप्रियेऽनृते ११८५ शीलान्वयावनूके द्वे शल्के शकलवल्कले | साष्टे शते सुवर्णानां हेन्युरोभूषणे पले ॥ ११८६ दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः । दम्भेऽप्यथ पिनाकोऽस्त्री शूलशंकरधन्वनोः॥ धेनुका तु करेण्वां च मेघजाले च कालिका । कारिका यातनावृत्त्योः कणिका कर्णभूषणे ॥११८८ करिहस्तेऽङ्गुलौ पद्मवीजकोष्यां त्रिषूत्तरे । वृन्दारको रूपिमुख्यावेके मुख्यान्यकेवलाः ॥ ११८९ स्वादाम्भिकः कौकुटिको यश्चादूरेरितेक्षणः । लालाटिकः प्रभो लदर्शी कार्याक्षमश्च यः॥ ११९० मयूखस्विटकरज्वालास्वलिवाणौ शिलीमुखौ । शङ्खो निधौ ललाटास्थि कम्बौ न स्त्रीन्द्रियेऽपि खम् ।। घृणिज्वाले अपि शिखे शैलवृक्षौ नगावगी। आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥११९२ पतङ्गो पक्षिसूर्यो च पूगः क्रमुकवृन्दयोः । पशवोऽपि मृगा वेगः प्रवाहजवयोरपि ॥ ११९३ परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि । गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च ॥ ११९४ सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु । योगः संनहनोपायध्यानसंगतियुक्तिषु ॥ ११९५ भोगः सुखे रूयादिभृतावहेश्व फणकाययोः । चातके हरिणे पुंसि सारङ्गः शबले त्रिषु ॥ ११९६ कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे । यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥ ११९७ स्वर्गेषुपशुवाग्व नदिङ्नेत्रघृणिभूजले । लक्ष्यदृष्टया स्त्रियां पुंसि गौलिङ्ग चिह्नशेफसोः ॥ ११९८ शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः । भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ ११९९ परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसा रये । मूल्ये पूजाविधावर्षोऽहोदुःखव्यसनेष्वघम् ॥ १२०० त्रिविष्टेऽल्पे लघुः काचाः शिक्यमृद्भेददृग्रुजः।विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥१२०१ मास्यमाये चात्युपधे पुंसि मेध्ये सिते त्रिषु । अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् ॥ केकिताावहिभुजौ दन्तविप्राण्डजा द्विजाः । अजा विष्णुहरच्छागा गोष्टाध्वनिवहा व्रजाः॥ धर्मराजौ जिनयमौ कुओ दन्तेऽपि न स्त्रियाम् । वलजे क्षेत्रपूारे वलजा वल्गुदर्शना ॥१२०४ समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्संततौ जने । अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥ पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः । संज्ञा स्याचेतना नाम हस्ताद्यैश्वार्थसूचना ॥ १२०६
१ 'कट्फले'. २ कोपातकी च. ३ वाल्हिकमपि. ४ 'भावदर्शी'. ५ एतदग्रे 'भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् । सूच्यग्रे क्षुद्रशक्तौ च रोमहर्षे च कण्टकः ॥ पाको पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्वयानेऽपि च लुब्धकः ॥ पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः । खेटको ग्रामफलको धीवरेऽपि च जालिकः ॥ पुष्परेणौ च किंजल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च । स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः ॥ करिण्यां चापि गणिका दारको बालभेदको । अन्धेऽप्यनेडमूकः स्याट्टको दर्पाश्मदारणौ ।।' इति प्रक्षिप्तम्. ६ एतदने 'प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः । परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः ॥' इति प्रक्षिप्तग.
For Private and Personal Use Only