________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ काण्डम्-३ नानार्थवर्गः ।
संक्षेपणं समसनं पर्यवस्था विरोधनम् । परिसर्या परीसारः स्यादास्या वासना स्थितिः ॥ ११५१ विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः । संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम् ११५२ संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् । नीवाकस्तु प्रयामः स्यात्संनिधिः संनिकर्षणम् ॥ ११५३ लवोऽभिलावो लवने निष्पावः पवने पवः । प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम् ॥ ११५४ प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ । धीशक्तिनिष्क्रमोऽस्त्री तु संक्रमो दुर्गसंचरः॥ ११५५ प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः । स्यादभ्यादानमुद्धात आरम्भः संभ्रमस्त्वरा ॥ ११५६ प्रतिवन्धः प्रतिष्टम्भोऽवनायस्तु निपातनम् । उपलम्भस्वनुभवः समालम्भो विलेपनम् ॥ ११५७ विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम् । विश्रावस्तु प्रतिख्यातिरक्षा प्रतिजागरः॥ ११५८ निपाटनिपठौ पाटे तेमस्तेमौ समुन्दने । आदीनवास्रवौ क्लेशे मेलके सङ्गसंगमौ ॥ ११५९ संवीक्षणं विचयनं मागणं मृगणा मृगः । परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् ॥ ११६० निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् । प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ११६१ उपशायो विशायश्च पर्यायशयनार्थको । अर्तनं च ऋतीया च हृणीया च घृणार्थकाः ॥ ११६२ स्याव्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये । पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः ॥ ११६३ प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् । स संस्तावः क्रतुषु या स्तुतिभूमिद्विजन्मनाम् ॥ ११६४ निधाय तक्ष्यते यत्र काष्टे काष्टं स उद्दनः । स्तम्वन्नस्तु स्तम्बधनः स्तम्बो येन निहन्यते ॥११६५ आविधो विध्यते येन तत्र विष्वक्समे निघः । उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ॥२१६६ निगारोद्गारविक्षावोवाहास्तु गरणादिषु ॥
११६७ आरत्यवरतिविरतय उपरामे ऽथास्त्रियां तु निष्ठेवः । निष्टयतिनिष्ठेवननिष्टीवनमित्यभिन्नानि ॥
११६८ जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूतिः।
उदजस्तु पशुप्रेरणमकरणिरित्यादयः शापे ॥ गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम् । आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् ॥ ११७० माणवानां तु माणव्यं सहायानां सहायता । हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् ११७१ द्वे पशुकानां पृष्टानां पार्श्व पृष्ठयमनुक्रमात् । खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम् ११७२ ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् । अपि साहस्रकारीषवार्मणाथर्वणादिकम् ॥११७३
इति संकीर्णवर्गः ।। २॥
११६९
नानार्थाः केऽपि कान्तादिवर्गेष्वेवात्र कीर्तिताः । भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ।। ११७४ आकाशे त्रिदिवे नाको लोकस्तु भुवने जने । पद्ये यशसि च श्लोकः शरे खड्ने च सायकः ॥ ११७५ जम्बुको क्रोष्टुवरुणौ पृथुको चिपिटार्भकौ । आलोको दर्शनद्योती भेरीपटहमानको ॥ ११७६ उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः । तक्षको नागवर्धक्योरर्कः स्फटिकसूर्ययोः ॥ ११७७ मारुते वेधसि बने पुंसि कः कं शिरोऽम्बुनोः । स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके॥११७८ उलूके करिणः पुच्छमूलोपान्ते च पेचकः । कमण्डलौ च करकः सुगते च विनायकः ॥ ११७९ १ प्रसरोऽपि.
For Private and Personal Use Only