________________
Shri Mahavir Jain Aradhana Kendra
८०
www.kobatirth.org
अभिधानसंग्रहः – १ नामलिङ्गानुशासनम् ।
-
ऊरीकृत मुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् । संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् ॥ ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि । अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि ॥ भक्षितचवितलीढप्रत्यवसितगिलितखादितप्सातम् । अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते ॥ क्षेपिष्टक्षोदिष्टप्रेष्ठवरिष्ठस्थविष्ठवंहिष्ठाः । क्षिप्रक्षुद्राभीप्सित पृथुपीवर बहुप्रकर्षार्थाः || साधिष्ठद्राविष्टस्पेष्ट गरिष्ठइसिष्टवृन्दिष्टाः । वाढव्यायतबहुगुरुवामनवृन्दारकातिशये ॥ इति विशेष्यनिघ्नवर्गः ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
११२६
For Private and Personal Use Only
११२७
११२८
११२९
११३०
११३१ ११३२
११३४
११३५
११३६
११३७
प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् । कर्म क्रिया तत्सातत्ये गम्ये स्युर परस्पराः ॥ साकल्यासङ्गवचने पारायणतुरायणे । यदृच्छा खैरिता हेतुशून्या वास्या विलक्षणम् ॥ शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः । अवदानं कर्म वृत्तं काम्यदानं प्रवारणम् ॥ १.१३३ वशक्रिया संवननं मूलकर्म तु कार्मणम् । विधूननं विधुवनं तर्पणं प्रीणनावनम् ॥ पर्याप्तिः स्यात्परित्राणं हस्तवारणमित्यपि । सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा । आक्रोशनमभीषङ्गः संवेदो वेदना न ना । संमूर्च्छनमभिव्याप्तिर्याच्या भिक्षार्थनार्दना || ai ass आनन्दनसभाजने । आप्रच्छन्नमथाम्नायः संप्रदायः क्षये क्षिया ॥ ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः कणे । व्यधो वेवे पचा पाके हवो हृतौ वरो वृतौ ११३८ ओषः फ्लोषे नयो नाये ज्यानिर्जीर्णो भ्रमो भ्रमौ । स्फातिवृद्धौ प्रथा ख्यातौ स्पृष्टिः प्रक्तौ स्नवः स्रवे ।। धा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा । प्रसूतिः प्रसवे योते प्राचारः क्लमथः क्लमे ।। ११४० उत्कर्षोऽतिशये संधिः श्लेषे विषय आश्रये । क्षिपायां क्षेपणं गीर्णिगिरौ गुरणमुद्यमे ॥ उन्नाय उन्नये श्रायः श्रयणे जयने जयः । निगादो निगदे मादो मद उद्वेग उद्धमे ॥ विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः । निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः | मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविलवौ । वन्धनं प्रसितिश्चारः स्पर्शः स्पष्टोपतप्तरि || निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् । परिणामो विकारो द्वे समे विकृतिविक्रिये ।। ११४५ अपहारस्वपचयः समाहारः समुच्चयः । प्रत्याहार उपादानं विहारस्तु परिक्रमः ॥ अभिहारोऽभिग्रहणं निगेऽभ्यवकर्षणम् । अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः ।। प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः । वियामो वियमा यामो यमः संयामसंयमौ ॥ ११४८ हिंसाकर्माभिचारः स्याज्जागर्या जागरा द्वयोः । विघ्नोऽन्तरायः प्रत्यूहः स्यादुपन्नोऽन्तिकाश्रये ११४९ निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया । विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः ॥ ११५०
११४१
११४२
११४३
११४४
११४६
११४७
१ कामदानमपि. २ संवदनमपि, संवपनमपि ३ 'आमन्त्रण' इत्यपि ४ विधापि ५ आशय इत्यपि. ६ - रणमपि, गोरणमपि,