________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ काण्डम् -- विशेष्यनिन्नवर्गः । असंतुदं तु मर्मस्पृगबाधं तु निरर्गलम् । प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्टु च ॥ ११०१ वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम् । संकटं ना तु संबाधः कलिलं गहनं समे ॥ ११०२ संकीर्णे संकुलाकीणे मुण्डितं परिवापितम् । ग्रन्थितं संदितं दृब्धं विसृतं विस्तृतं ततम् ॥ ११०३ अन्तर्गतं विस्मृतं स्यात्प्राप्तप्रणिहिते समे । वेल्लितप्रेङिताधूतचलिताकम्पिता धुते ॥ ११०४ नत्तनन्नास्तनिष्टयूताविद्धक्षिप्तेरिताः समाः । परिक्षिप्तं तु निवृतं मूषितं मुषितार्थकम् ॥ ११०५ प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते । निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते ॥ ११०६ दुतावदीर्णे उद्गोंद्यते काचितशिक्यिते । ब्राणघ्राते दिग्धलिने समुदतोते समे ॥ ११०७ वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् । रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते ॥ १.१.०६ स्याद्विनाशोन्मुखं पक्कं ह्रीणहीतौ तु लज्जिते । वृत्ते तु वृतावृत्तौ संयोजित उपाहितः ॥ ११०९ प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम् । संगूढः स्यात्संकलितोऽवगीतः ख्यातगर्हणः॥१११० विविधः स्याद्वहुविधो नानारूपः पृथग्विधः । अवरीणो धिकृतश्चाप्यवध्वस्तोऽवचूर्णितः ॥ ११११ अनायासकृतं फाण्टं स्वनितं ध्वनितं समे । बद्धे संदानितं मूतमुदितं संदितं सितम् ॥ १११२ निष्पक्के कथितं पाके क्षीगज्यहविषां शृतम् । निर्वाणो मुनिवढ्यादौ निर्वातस्तु गतेऽनिले ॥ ११.१३ पकं परिणते गूनं हन्ने मीढं तु मूत्रिते । पुष्टे तु पुषितं सोढे क्षान्त मुंद्वान्तमुद्गते ॥ १११४ दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽदितः । ज्ञप्तस्तु ज्ञपिते छन्नश्छादिते पूजितेऽश्चितः ॥ १११५ पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः । पृष्टप्लुटोषिता दग्धे तष्टत्वष्टौ तनूकृते ॥ १११६ वेधितच्छिद्रितौ विढे विनवित्तौ विचारिते । निष्प्रभे विगतारोको विलीने विदुतदृतौ ॥ १११७ सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ । ऊतं स्यूतमुतं चेति त्रितयं तन्तुसंतते ॥ १११८
म्यादर्हिते नमस्थितनमसितमपचायितार्चितापचितम् । वरिवसिते वरिवस्थितमुपासितं चोपचरितं च ।। संतापितसंतप्तौ धूपितधूपायितौ च दूनश्च । हृष्टे मत्तस्तृपः प्रहन्नः प्रमुदितः प्रीतः ॥
११२० छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृणम् । स्रस्तं ध्वस्त भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् ॥ लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च । अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् ॥
११२२ आर्दै साई क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च । त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च ॥
११२३ अवगणितमवमतावज्ञाते अवमानितं च परिभूते । यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे ॥
११२४ उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम् । बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते ॥
११२५ १ प्रोप्तमित्यपि. २ व्यावृत्तोऽपि. ३ मर्णमपि. ४ 'उद्धानम्', उद्वानमपि.
१११९
For Private and Personal Use Only