________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८
अभिधानसंग्रहः – १ नामलिङ्गानुशासनम् |
१०७१
१०७४
१०७५
तसेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् । अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ १०७० निक्रुष्टपतिक्रुष्टार्वरेफैयाप्यावमाधमाः । कुपूपकुत्सितावद्यखेटगर्द्याणकाः समाः ॥ मलीमसं तु मलिनं कच्चरं मलदूषितम् । पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम् || १०७२ निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् । असारं फल्गु शून्यं तु वशिकं तुच्छरिक्त के १०७३ की प्रधानं प्रमुख प्रवेकानुत्तमोत्तमाः । मुख्यवर्यवरेण्याच प्रवर्होऽनवरार्ध्यवत् ॥ परार्थ्याप्रप्राग्रहरप्राग्र्यात्र्याश्रीयमग्रियम् । श्रेयाश्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने ॥ स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्टार्थगोचराः || अयं द्वयीने द्वे अप्रधानोपसर्जने । विशङ्कटं प्रभु वृहद्विशालं पृथुलं महत् ॥ वट्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे । स्तोकाल्पक्षुल्लकाः सूक्ष्मं लक्ष्णं दभ्रं कृशं तनु ॥ १०७८ स्त्रियां मात्रा त्रुटि: पुंसि लवलेशकणाणवः । अयल्पेऽल्पिष्ट मल्पीय: कनीयोऽणीय इत्यपि || १०७९ प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु । पुरुहूः पुरु भूयिष्टं स्फारं भूयश्च भूरि च ॥ परःशताद्यास्ते येषां परा संख्या शतादिकात् ॥
१०७६
१०७७
१०८०
१०८१
गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम् | विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
१०८२
१०८३
१०८४
१०८६
१०८७
१०८८
१०८९
१०९०
समयं सकलं पूर्णमखण्डं स्यादनून के | घने निरन्तरं सान्द्रं पेलवं विरलं तनुं ॥ समीपे निकटासन्नसंनिकृष्टसनीडवत् । सदेशाभ्याशसविध समर्यादसवेशवत् ॥ उपकण्ठान्तिकाभ्यर्णाभ्यया अप्यभितोऽव्ययम् । संसक्ते वव्यवहितमपदान्तरमित्यपि ।। १०८५ नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम् । दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम् ॥ वर्तुलं निस्तलं वृत्तं बन्धुरं तन्नतानतम् | उच्चप्रांशुन्नतोदोच्छ्रितास्तुङ्गेऽथ वामने || न्यङ्नीचखर्वह्नखाः स्युरवाप्रेऽवनतानतम् | अरालं वृजिनं जिह्ममूर्मिमत्कुचितं नतम् ॥ आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि । ऋजावजिह्मप्रगुणौ व्यस्ते त्वगुणाकुलौ ॥ शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः । स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः ॥ कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः । चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् ॥ चलनं कम्पनं कम्पं चलं लोलं चलाचलम् । चञ्चलं तरलं चैव पारिप्लवपरिप्लवे ॥ अतिरिक्तः समधिको दृढसंधिस्तु संहतः । कर्कशं कठिनं क्रूरं कठोरं निठुरं दृढम् ॥ जठरं मूर्तिमन्मृर्त प्रवृद्धं प्रौढमेधितम् । पुराणे प्रतनप्रत्नपुरातनचिरंतनाः ॥ प्रत्योऽभिनवो नव्यो नवीनो नूतनो नवः । नूत्रश्च सुकुमारं तु कोमलं मृदुलं मृदु ॥ अन्वगन्वक्षमनुगेऽनुपदं क्लीवमव्ययम् । प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम् ॥ एकतानोऽनन्यवृत्तिरे कायैकायनावपि । अप्येकसर्ग एकाम्योऽप्येकायनगतोऽपि सः ॥ पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् । अन्तो जघन्यं चरममन्यपाश्चात्यपश्चिमाः ॥ १०९८ मोत्रं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् । साधारणं तु सामान्यमेकाकी लेक एककः ॥ १०९९ भिन्नार्थका अन्यतर एकस्वोऽन्येतरावपि । उच्चावचं नैकभेदमुखण्डमविलम्बितम् ||
१०९१
१०९२
१०९३
१०९४
१०९५
१०९६
१०९७
११००
१ असेचनकमपि २ 'रेप:' अदन्तोऽपि, 'रेपा: ' सान्तोऽपि ३ 'विमलात्मकम्' ४ 'वाचकाः ' ५ अयमर्धलोको मुकुठे नोपलभ्यते ६ दन्त्यान्योऽपि ७ अपटान्तरमपि ८ जरठमाप ९ एकलोऽपि १० अवलम्वनमपि.
For Private and Personal Use Only