________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-१ विशेष्यनिघ्नवर्गः ।
३ काण्डम् -
Acharya Shri Kailassagarsuri Gyanmandir
३७
१०३८
१०४४
१०४५
१०४६
आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते । उभौ त्वात्मंभरिः कुक्षिभरिः स्वोदरपूरके ॥ 1 सर्वान्नीनस्तु सर्वान्नभोजी गृनुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ || १०३९ सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः । मत्ते शौण्डोत्कटक्षीवाः कामुके कमितानुकः १०४० कम्रः कामयिताभीकः कमनः कामनोऽभिकः । विधेयो विनयग्राही वचनेस्थित आश्रवः ।। १०४१ वयः प्रणेयो निभूतविनीतप्रश्रिताः समाः । धृष्टे धृष्णग्वियातच प्रगल्भः प्रतिभान्विते || १०४२ स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते । अधीरे कातरस्त्रस्त्रौ भीरुभीरुकभीलुकाः || १०४३ आशंसुराशंसितरि गृहयालुर्ग्रहीतरि । श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके ॥ लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके । शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुस्तु वर्धनः ॥ उत्पतिष्णुस्तूत्पतितालंकरिष्णुस्तु मण्डनः । भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ ॥ निराकरिष्णुः क्षिः स्यात्सान्द्रस्निग्धस्तु मेदुरः । ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः १०४७ विसृलगे विसृमरः प्रसारी च विसारिणि । सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी १०४८ क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः । जागरूको जागरिता घूर्णितः प्रचलायितः || १०४९ स्वमक्शयालुर्निद्रालुर्निद्राणशयितौ समौ । पराङ्मुखः पराचीनः स्यादवाङप्यधोमुखः ॥ १०५० देवानञ्चति देव विष्वय विश्वगञ्चति । यः सहायति सध्यङ स स तिर्यङ् यस्तिरोऽञ्चति १०५१ दो वदावदो वक्ता वागीशो वाक्पतिः समौ । वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि ।। १०५२ स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगह्येवाक् । दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियंवदे || १०५३ लोहलः स्यादस्फुटवाग्गर्ह्यवादी तु कद्वदः । समौ कुवादकुचगै स्याद सौम्यस्वरोऽस्वरः ॥ १०५४ ग्वणः शब्दनो नान्दीवादी नान्दीकरः समौ । जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते || १०५५ तूष्णीशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे । निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिकृतः १०५६ आत्तगर्वोऽभिभूतः स्याद्दीपितः साधितः समौ । प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः || निकृतः स्याद्विप्रकृतो विप्रलब्धस्तु वचितः । मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ । आपन आपल्यातः स्यात्कांदिशीको भयद्भुतः || १०५९ आक्षारितः क्षाग्तिोऽभिशस्ते संकसुकोऽस्थिरे । व्यसनात रक्तौ द्वौ विहस्तव्याकुलौ समौ १०६० farai fage: स्यात्तु विवशोऽरिष्टदुष्टधीः । कश्यः कशार्हे संनद्धे वाततायी वधोद्यते ।। १०६१ द्वेष्ये वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ । विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः १०६२ शिश्विदानोऽकृष्णकर्मा चपलचिकुरः समौ । दोषैकटक्पुरोभागी निकृतस्त्वनृजुः शठः || १०६३ कर्णेजपः सूचकः स्यापिशुनो दुर्जनः खलः । नृशंसो धातुकः क्रूरः पापो धूर्तस्तु वञ्चकः || १०६४ अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः । कदर्ये कृपणक्षुद्रकिंपचानमितंपचाः ।। १०६५ निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः । वनीयको याचनको मार्गणी याचकार्थिनौ ॥ १०६६ अहंकारवान हंगुः शुभंयुस्तु शुभान्वितः । दिव्योपपादुका देवा नृगवाद्या जरायुजाः ॥ १०६७ स्वेदजाः क्रमिदंशायाः पक्षिसर्पादयोऽण्डजाः । उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् || १०६८ सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् । कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् || १०६९
१०५८
For Private and Personal Use Only
१ तृष्णकोऽपि २ सन्मादोऽपि ३ ष्णुरित्यपि ४ आत्तगन्धोऽपि ५ दायितोऽपि ६ इतः सार्धश्लोको
मुकुटे नोपलभ्यते.