________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१ नामलिङ्गानुशासनम् । शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः । मध्वासवो माधवको मधु माध्वीकमद्वयोः ॥ १०१० मैरेयमासवः सीधुर्मेदको जगल: समौ । संधानं स्यादभिपवः किण्वं पुंसि तु नग्नहः ॥ १०११ कारोत्तरः सुरामण्ड आपानं पानगोष्टिका । चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्पणम् ॥ १०१२ धर्तोऽक्षदेवी कितवोऽक्षता घतकृत्समाः । स्युलग्नकाः प्रतिभुवः सभिका द्यूतकारकाः ।। १०१३ द्यतोऽस्त्रियामक्षवती कैतवं पण इत्यपि । पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाच ते ॥ १०१४ परिणायस्तु शारीणां समन्तान्नयनेऽस्त्रियाम् । अष्टापदं शारिफलं प्राणियूतं समायः ॥ १०१५ उक्ता भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः । ताद्धादन्यतो वृत्तावृह्या लिङ्गान्तरेऽपि ते ॥१०१६
इति शद्रवर्गः ॥ १० ॥ इत्यमरसिंहकृतौ नामलिङ्गानुशासने । द्वितीयकाण्डो भूम्यादिः साङ्ग एव समर्थितः ॥ १०१७
तृतीयं काण्डम् । विशेष्यनिन्नैः संकीर्णन नार्थैरव्ययैरपि । लिङ्गादिसंग्रहैवाः सामान्ये वर्गसंश्रयाः ॥ २०१८ स्त्रीदाराद्यैयद्विशेष्यं यादशैः प्रस्तुतं पदैः । गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ २०१९ सुकृती पुण्यवान्यन्यो महेच्छस्तु महाशयः । हृदयालुः सुहृदयो महोत्साहो महोद्यमः ॥ १०२० प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः । वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ १०२१ पज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः । दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ॥ १०२२ स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे । जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ १०२३ परीक्षकः कारणिको वरदस्तु समर्धकः । हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः॥ १०२.४ दुर्मना विमना अन्तर्मनाः स्यादुक उन्मनाः । दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि ॥ १०२५ तत्परे प्रसितासक्ताविष्टार्थोयुक्त उत्सुकः । प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ॥ १०२६ गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ । इभ्य आढ्यो धनी स्वामी खीश्वरः पतिरीशिता ॥ १०२७ अधिभर्नायको नेता प्रभुः परिवृढोऽधिपः । अधिकार्द्धिः समृद्धः स्यात्कुटुम्वव्यापृतस्तु यः ॥१०२८ स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् । वगङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ १०२९ निर्वाय: कार्यकर्ता यः संपन्नः सत्त्वसंपदा । अवाचि मूकोऽथ मनोजवसः पितृसंनिभः ॥ १०३० सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः । लक्ष्मीवाल्लक्ष्मणः श्रील: श्रीमास्निग्धस्तु वत्सलः ।। स्यादयालुः कारुणिकः कृपालुः सूरतः समाः । स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निग्वग्रहः १.०३२ परतन्त्रः पराधीनः परवान्नाथवानपि । अधीनो निन्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ ॥ १०३३ खलपूः स्याद करो दीर्घसूत्रश्चिक्रियः । जाल्मोऽसमीक्ष्यकारी स्यात्कुण्टो मन्दः क्रियासु यः ।। कर्मक्षमोऽलंकर्माणः क्रियावान्कर्मसूद्यतः । स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ॥ १०३५ भरण्यभुकर्मकर: कर्मकारस्तु तत्क्रियः । अपस्नातो मृतन्नात आमिषाशी तु शौष्कलः ॥ १०३६ बुभुक्षितः स्यात्क्षुधितो जियत्सुग्शनायितः । परान्नः परपिण्डादो भक्षको घस्मरोऽद्मरः ॥ १०३७
१ कारोत्तमोऽपि. २ धातोऽपि. ३ 'द्वितीयो भूमिकाण्डोध्यम्'. ४ 'सहृदयः'. ५ क्वचित्तु तत्परे प्रसितासताविष्णा उगुक्त उत्सुकः' इति पाठः, तदाविष्ठान्तं तत्परे----इति मुकुटः, ६ 'आह्तलक्षण' इति दीर्घादिः. ७ 'संयुनः'. ८ 'मनोनवः स पितृसंनिभः'. ९ 'शाष्कलः
For Private and Personal Use Only