________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम्-~-१० शूद्रवर्गः । जाबालः स्यादजाजीवो देवाजीवस्तु देवलः । स्यान्माया शाम्बरी मायाकारस्तु प्रतिहारकः ॥९७९ शैलालिनस्तु शैलूपा जायाजीवाः कृशाश्विनः । भरता इत्यपि नटाश्चारणास्तु कुशीलवाः ॥ ९८० मार्दङ्गिका मौरजिकाः पाणिवादास्तु पाणिघाः । वेणुध्माः स्युर्वणविका वीणावादास्तु वैणिकाः९८१ जीवान्तकः शाकुनिको द्वौ वागरिकजालिकौ । चैतंसिकः कौटिकश्च मासिकश्च समं त्रयम्॥९८२ भृतको भूतिभुकर्मकरो वैतनिकोऽपि सः । वार्तावहो वैवधिको भारवाहस्तु भारिकः ॥ ९८३ विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः । निहीनोऽपसदो जाल्मः क्षुल्लक श्वेतरश्च सः ॥ ९८४ भृत्ये दासेरदासेयदासगोप्यकचेटकाः । नियोज्यकिंकरप्रैष्यभुजिष्यपरिचारकाः ।। पगचितपरिस्कन्दपरजातपधिताः ॥
मन्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ।
दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च ।। चण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः । निषादश्वपचावन्तेवासिचाण्डालपुकसाः ॥ ९८८ भेदाः किरातशवरपुलिन्दा म्लेच्छजातयः । व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः ॥ ९८९ कौलेयकः सारभेयः कुकुरो मृगदंशकः । शुनको भषकः श्वा स्यादलर्कस्तु स योगितः ॥ ९९० श्वा विश्वकदुर्मूगयाकुशल: सरमा शुनी । विट्चर: सूकरो ग्राम्यो वर्करस्तरुण: पशुः ॥ ९९१ आच्छादनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् । दक्षिणारुर्लुब्धयोगादक्षिणेर्मा कुरङ्गकः ॥ ९९२ चौरैकागारिकस्तेनदस्युतस्करमोषकाः । प्रतिरोधिपरास्कन्दिपाटचरमलिम्लुचाः ॥ ९९३ चौरिका स्तन्यचौर्ये च स्तेयं लोप्नं तु तद्धने । वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् ॥ ९९४ उन्माथः कूटयन्त्रं स्याद्वागुरा मृगवन्धनी । शुल्वं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः ।। ९९५ उद्धाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः । पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः ॥ ९९६ वाणिय॑तिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि । पाश्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता ॥ ९९७ जतुत्रपुविकारे तु जातुपं त्रापुषं त्रिषु । पिटकः पेटकः पेडा मञ्जूषाथ विहङ्गिका ॥ ९९८ भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका । पादरुपान स्त्री सैवानुपदीना पदायता ॥ ९९९ नधी व वरत्रा स्यादवादेस्ताडनी कशा | चाण्डालिका तु कण्डोलवीणा चण्डालवल्लकी ॥१००० नाराची स्यादेषणिका शाणस्तु निकपः कषः । ब्रश्चनः पत्रपरशुरीविका तृलिका समे ॥ १००१ तैजसावर्तनी मृषा भस्त्रा चर्मप्रसविका । आस्फोटनी वेधनिका कृपाणी कर्तरी समे ॥ १००२ वृक्षादनी वृक्षभेदी टकः पाषाणदारणः । क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका ॥ १००३ सर्मी स्थणायःप्रतिमा शिल्पं कर्म कलादिकम् ॥
१००४ प्रतिमानं प्रतिविम्वं प्रतिमा प्रतियातना प्रतिच्छाया ।
प्रतिकृतिरची पुंसि प्रतिनिधिरुपमोपमानं स्यात् ॥ वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सहक । साधारण: समानश्च स्युरुत्तरपदे त्वमी ॥१००६ निभसंकाशनीकाशप्रतीकाशीपमादयः । कर्मण्या तु विधाभूत्याभूतयो भर्म वेतनम् ॥ २००७ भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि । सुरा हलिप्रिया हाला परिसुदरुणात्मजा ॥ २००८ गन्धोत्तमाप्रसन्नेराकादम्बर्यः परित्रुता । मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम् ॥ १००९ १ 'पः', 'प्रेपः', 'प्रेष्यः'. २ बुकुंरा-पि, ३ पालिका च. ४ विहंगमापि, ५ तालव्यादिरापि,
For Private and Personal Use Only