________________
Shri Mahavir Jain Aradhana Kendra
३४
www.kobatirth.org
अभिधान संग्रह:
-१ नामलिङ्गानुशासनम् ।
--
Acharya Shri Kailassagarsuri Gyanmandir
९४८
९४९
९५०
९५१
९५२
९५३
९५८
स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते । ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्वयमाहतम् ॥ गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः । शोणरत्रं लोहितकः पद्मरागोऽथ मौक्तिकम् ॥ मुक्ताय विद्रुमः पुंसि प्रवालं पुंनपुंसकम् । रत्नं मणिर्द्वयोरश्मजात मुक्तादिकेऽपि च || स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम् । तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्तुरम | चामीकरं जातरूपं महारजतकाथने । रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ॥ अलंकारसुवर्णं यच्छृङ्गीकनकमित्यदः । दुर्वर्ण रजतं रूप्यं खर्जूरं श्रुतमित्यपि ॥ रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् । शुल्वं म्लेच्छमुखं द्रष्टवरिष्टोदुम्बराणि च ॥ ९५४ लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी । अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले ॥९५५ सर्व च तैजसं लोहं विकारस्त्वयसः कुशी । क्षारः काचोऽथ चपलो रसः सूतच परदे ॥ ९५६ गवलं माहिषं शृङ्गमभ्रकं गिरिजामले । स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने || ९५७ तुत्याञ्जनं शिखिग्रीवं वितुन्नकमयूरके । कर्परी दार्दिका काथोद्भवं तुत्थं रसाञ्जनम् || रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः । सौगन्धिकञ्च चक्षुष्याकुलाल्यौ तु कुलत्थका । ९५९ रीतिपुष्पं पुष्पकेतु पुष्पकं कुसुमाञ्जनम् । पिञ्जरं पीतनं तालमालं च हरितालके ॥ गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु । बोलगन्धरसप्राणपिण्डगोपरसाः समाः ॥ डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम् । नागसीसकयोगेष्टर्वप्राणि त्रपु पिच्चटम् ॥ ९६२ रङ्गवङ्गे अथ पिंचैस्तूलोऽथ कमलोत्तरम् । स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि ॥ मेषकम्बल ऊर्णायुः शशोर्ण शशलोमनि । मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम् ॥ ९६४ मनःशिला मनोगुप्ता मनोद्दा नागजिद्दिका । नैपाली कुनटी गोला यवक्षारो यवाग्रजः || ९६५ पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः । सौवर्चलं स्यानुचकं त्वक्क्षीरी वंशरोचना ||९६६ शिग्रुजं श्वेतमरिचं मोरटं मूलमैक्षवम् । ग्रन्थिकं पिप्पलीमूलं चटकार्शिर इत्यपि ॥ ९६७ गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम् । त्रिकटु व्यूषणं व्योषं त्रिफला तु फलत्रिकम् ॥ ९६८ इति वैश्यवर्गः ॥ ९ ॥
९६०
९६१
९६३
शूद्राचावरवर्णाश्च वृषलाश्च जघन्यजाः । आ चण्डालात्तु संकीर्णा अम्बष्टकरणादयः ॥ ९६९ द्राविशोस्तु करणोऽम्बष्ठो वैश्याद्रिजन्मनोः । शूद्राक्षत्रिययोरुयो मागधः क्षत्रियाविशोः ॥ ९७० माहिष्योऽर्याक्षत्रिययोः क्षत्तार्याशूद्रयोः सुतः । ब्राह्मण्यां क्षत्रियात्सूतस्तस्यां वैदेहको विशः ९७१ रथकारस्तु माहिष्यात्करण्यां यस्य संभवः । स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः ॥ ९७२ कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः । कुलकः स्यात्कुलश्रेष्टी मालाकारस्तु मालिक : ९७३ कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः । तन्तुवायः कुविन्दः स्यात्तुन्नवायस्तु सौचिकः ||९७४ रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसिधावकः । पादूकुचर्मकारः स्याद्वयोकारो लोहकारकः ॥ ९७५ नाडिंयमः स्वर्णकारः कलादो रुक्मकारकः । स्याच्छाङ्खिकः काम्बविकः शौल्विकस्ताम्रकुट्टकः||९७६ तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्टतट् । ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः ॥ क्षुरी मुण्डी दिवाकीर्तिनापितान्ताबसायिनः । निर्णेजकः स्याद्रजकः शैौण्डिको मण्डहारकः ||९७८ १ पारतोऽपि. २ समस्तं व्यस्तमपि ३ 'पिण्डीर : ', दिण्डीरश्च ४ बनमपि ५ पिचुतूलोऽपि. ६ 'शिर:' पुंलिङ्गो दन्तोऽपि ७ कुलिकोऽपि ८ तन्त्रवायोऽपि.
९७७
|
For Private and Personal Use Only