________________
Shri Mahavir Jain Aradhana Kendra
४४
www.kobatirth.org
अभिधान संग्रह :--
- १ नामलिङ्गानुशासनम् |
Acharya Shri Kailassagarsuri Gyanmandir
१२४२
१२४८
१२५०
१२५१
विस्तारवल्ल्योर्व्रततिर्वसती रात्रिवेश्मनोः । क्षयार्चयोरपचितिः सातिर्दानावसानयोः || १२४० अर्तिः पीडाधनुष्कोट्योर्जातिः सामान्यजन्मनोः । प्रचारस्यन्दयो रीतिरीतिर्डिम्बप्रवासयोः १२४१ उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे । वीणाभेदेऽपि महती भूतिर्भस्मनि संपदि ॥ 1 नदीनगर्योर्नागानां भोगवत्यथ संगरे । सङ्गे सभायां समितिः क्षयवासावपि क्षिती ॥। १२४३ रवेरचिश्च शस्त्रं च वह्निज्वाला च हेतयः । जगती जगति च्छन्दोविशेषेऽपि क्षितावपि ।। १२४४ पङ्किश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः । पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः १२४५ प्रकृतियनिलिङ्गे च कैशिक्यायाश्च वृत्तयः । सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः १२४६ वनिता जनितात्यर्थानुरागायां च योषिति । गुप्तिः क्षितिव्युदासेऽपि धृतिर्वारणधैर्ययोः ॥। १२४७ बृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि । वासिता स्त्रीकरिण्योश्च वार्ता वृत्तौ जनश्रुतौ ॥ वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते । कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः ॥। १२४९ श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम् । अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ॥ युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु । वृत्तं पये चरित्रे त्रिष्वतते दृढनिस्तले ॥ महद्राजं चावगीतं जन्ये स्याद्गर्हिते त्रिषु । श्वेतं रूप्येऽपि रजतं हेम्नि रूपये सिते त्रिषु || १२५२ त्रिष्वतो जगदिङ्गेऽपि रक्तं नीत्यादिरागि च । अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ ॥ १२५३ युक्तेऽतिसंस्कृते मर्पिण्यभिनीतोऽथ संस्कृतम् । कृत्रिमे लक्षणोपेतेऽप्यनन्तो ऽनवधावपि १२६४ ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे । विविक्तौ पूतविजनौ मूर्च्छितौ मूढसोच्छ्रयौ ।। १२५५ द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ । सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् १२५६ पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते । निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् ।। १२५७ जातोन्नद्धप्रवृद्धाः सुरुच्छ्रिता उत्थितास्वमी | वृद्धिमत्प्रोद्यतोत्पन्ना आहतौ सादराचितौ ॥ १२५८ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु । निपानागमयोस्तीर्थ नृषिजुष्टे जले गुरौ || १२५९ समर्थस्त्रिषु शक्तिष्ठे संबद्धार्थे हितेऽपि च । दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि ।। १२६० आस्थानीयत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः ।' अभिप्रायवश छन्दावब्दौ जीमूतवत्सरौ १२६१ अपवाद तु निन्दाज्ञे दायादौ सुतबान्धवौ । पादा रश्म्यङ्गितुर्थीशाचन्द्राग्न्यर्कास्तमोनुदः १२६२ निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः । आरात्रे रुदिते त्रातर्याक्रन्दो दारुणे रणे ।। १२६३ स्वात्प्रसादोऽनुगेऽपि सूदः स्याद्व्यञ्जनेऽपि च । गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् । स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु ॥ १२६६ धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत् । पदं व्यवसितत्राणस्थानलक्ष्माङ्गिवस्तुषु ॥ १२६६ गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् । त्रिष्वष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ।। १२६७ मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्कौ तु शारदौ । प्रत्यप्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ ।। १२६८ व्यामोव न्यग्रोधात्सेधः काय उन्नतिः । पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ ।। १२६९ परिधिर्यज्ञियतगेः शाखायामुपसूर्यके । बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः || १२७० स्युः समर्थननीवाकनियमाश्च समाधयः । दोषोत्पादेऽनुबन्धः स्यात्प्रकृत्यादिविनश्वरे || १२७१ मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने । विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः ॥ १२७२
१ एतदग्रे 'शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ' इति प्रक्षितम् २ अववादौ च.
For Private and Personal Use Only