________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रह:--? नामलिङ्गानुशासनम् । हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् । क्लीवेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा वेदनी स्त्रियाम् ॥ अलिञ्जरः स्यान्मणिकः कर्कयालुर्गलन्तिका । पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः ॥ ८८८ घटः कुटनिपावस्त्री शरावो वर्धमानकः । ऋजीपं पिष्टपचनं कंसोऽस्त्री पानभाजनम् ॥ ८८९ कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान । सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम् ॥ ८८० दर्विः कम्विः खजाका च स्यात्तर्दू रुहस्तकः । अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका ८९१ कलम्बश्च क डम्बश्च वेसवार उपस्करः । तिन्तिडीकं च चुकं च वृक्षाम्ब्लमथ वेल्लजम् ॥ ८९२ मरीचं कोलकं कृष्णभूषणं धर्मपत्तनम् । जीरको जरणोऽजाजी कणा कृष्णे तु जीरके ॥ ८९३ सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिका । आर्द्रकं शृङ्गवेरं स्यादथ छत्रा वितुन्नकम् ।। ८९४ कुस्तुम्बुरु च धान्याकमथ शुण्ठी महौषधम् । स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ८९५ आरनालकसौवीरकुल्माषाभिपुतानि च । अवन्तिसोमधान्याम्ब्लकुञ्जलानि च काञ्जिके ॥ ८९६ सहस्रवेधि जतकं बाहीकं हिङ्गु रामठम् । तत्पत्री कारवी पृथ्वी बाप्पिका केबरी पृथः ॥ ८९७ निशाख्या काञ्चनी पीता हरिद्रा वरवणिनी । सामुद्रं यत्तु लवणमक्षीवं 'वशिरं च तत् ॥ ८९८ सैन्धवोऽस्त्री 'शीतशिवं मणिमन्थं च सिन्धुजे । रोमकं वसुकं पाक्यं विडं च कृतके द्वयम् ॥८९९ सौवर्चले ऽक्षरुचके तिलकं तत्र मेचके । मत्स्यण्डी फाणितं खण्डविकारः शर्करा सिता ॥ ९०० कचिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता । स्यात्तेमनं तु निष्टानं त्रिलिङ्गा वासितावधेः ॥९०१ शूलाकृतं भटित्रं स्याच्छूल्यमुख्यं तु पैटरम् । प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम् ॥ ९०२ स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे । चिकणं मस्तृणं स्निग्धं तुल्ये भावितवासिते ॥९०३ आपकं पौलिरभ्यूपो लाजाः पृभूम्नि चाक्षताः । पृथुकः स्याञ्चिपिटको धाना भृष्टयवे स्त्रियः ॥९०४ पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिवक्तवः । भिःसा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः ।। भिःसटा दग्धिका सर्वरसाने मण्डमबियाम । मासराचामनिस्रावा मण्डे भक्तसमुद्भवे ॥ ९०६ यवागाष्णिका घाणा विलेपी तरला च सा। गव्यं त्रिषु गवां सर्व गोविट् गोमयमस्त्रियाम९०७ तत्तु शुष्कं करीपोऽस्त्री दुग्धं क्षीरं पयः समम् । पयस्यमाज्यदध्यादि द्रप्सं दधि धनेतरत् ॥९०८ वृतमाज्यं हविः सर्पिर्नवनीतं नवोद्धतम् । तत्तु हैयंगवीनं यद्योगोदोहोजवं वृतम् ॥ ९०९ दण्डाहतं कालशेयमरिष्टमगि गोरसः । तकं [दश्विन्मथितं पादाम्बाम्बु निर्जलम् ॥ ९१० मण्डं दधिभवं मस्तु पीयूषोऽभिनवं पयः । अशनाया बुभुक्षा क्षुद्रासन्तु केवलः पुमान् ॥ ९११ सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम् । उदन्या तु पिपाप्ता तृट् वर्षों जग्धिस्तु भोजनम जेमनं लेह आहागे निघासो न्याद इत्यपि । सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम् ॥ ९१३ कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् । गोपे गोपालगोसंख्यगो गाभीरबल्लवाः ॥ ९१४ गोमहिष्यादिकं पौदबन्धनं द्वौ गवीश्वरे । गोमान्गोमी गोकुलं तु गोधनं स्याद्वां बजे ॥ ९१५
१ दन्त्यान्त्यश्च, २ दन्त्यादिश्र. ३ चीपमपि. ४ उपणमपि. ५ मुशवी च. ६ काञ्चिकमपि. ७ त्वक्पत्री च. ८ वाष्पीका च. ९ कर्वरी च. १० वसिरं च. ११ सितशिवमापि. १२ मणियन्धं च. १३ विजयिलमपि. १४ एतदने 'म्रक्षणाभ्यअने तैलं कृसरन्तु तिलौदनः' इति प्रचितम्. १५ त्रप्स्यमपि. १६ पेयूपोऽपि. १७ 'कवलार्थकः' इति मुकुटाहतः पाठः. १८ फेलिरपि, १९ गोदुहः' अन्तोऽपि. २० 'यादवं धनम्' इति मुभूतिः-इति मुकुटः.
For Private and Personal Use Only