________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम् – ९
वैश्यवर्गः T: 1
३१
८६०
८६१
ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः । आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ ८५८ स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः । सेवा ववृत्तिरनृतं कृषिञ्छशिलं त्वृतम् ॥ ८५९ दे याचितायाचितयोर्यथासंख्यं मृतामृते । सत्यानृतं वणिग्भावः स्यादृणं पर्युदञ्चनम् ॥ उद्धारोऽप्रयोगस्तु कुसीदं वृद्धिजीविका । याच्ञयाप्तं याचितकं निमयादापमित्यकम् ॥ उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात् । कुसीदिको वार्धुषिको वृद्धयाजीवश्च वार्धुषिः || ८६२ क्षेत्राजीवः कर्षकच कृषिकश्च कृषीवलः । क्षेत्रं त्रैहेयशालेयं व्रीहिशाल्युद्भवोचितम् ॥ यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि यत् । तिल्यं तैलीनवन्माषोमाणुभङ्गा द्विरूपता ॥ मौद्गीन कौद्रवीणादि शेषधान्योद्भवमम् । बीजाकृतं तप्तकृष्टे सीयं कृष्टं च हल्यवत् ॥ त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीयमपि तस्मिन् । द्विगुणातु सर्व पूर्व शम्बाकृतमपीह ||
८६३
८६६
८६७
८६८
८६९
८७४
द्रोणाकादिवापादौ द्रौणिकाढकिकादयः । खारीवापस्तु खारीक उत्तमर्णादयस्त्रिषु ॥ पुंनपुंसकयोर्वप्रः केदार: क्षेत्रमस्य तु । कैदारकं स्यात्कैदार्य क्षेत्रं कैदारिकं गणे ॥ लोष्टानिष्टवः पुंसि कोटिशो लोष्टभेदनः । प्राजनं तोदनं तोत्रं खनित्रमवदारणे ॥ दात्रं लवित्रमाबन्धो योत्रं योक्रमथो फलम् । निरीशं कुटकं फाल: कृषको लाङ्गलं हलम् || ८७० गोदारणं च सीरोऽथ शम्या स्त्री युगकीलकः । ईपी लाङ्गलदण्डः स्यात्सीता लाङ्गलपद्धतिः ॥ ८७१ पुंसि मेधिः खलेदारु न्यस्तं यत्पशुबन्धने । आशुव्रीहिः पाटलः स्याच्र्च्छितशुकयवौ समौ || ८७२ तोक्मस्तु तत्र हरिते कलायस्तु संतीनकः । हरेणुखण्डिकौ चास्मिन्कोरदूषस्तु कोद्रवः || ८७३ मङ्गल्यको मसुरोऽथ मकुष्टकमैयुष्टौ । वनमुद्रे सर्वपे तु द्वौ तु कदम्बकौ ॥ सिद्धार्थस्त्रेष धवलो गोधूमः सुमनः समौ । स्याद्यावकस्तु कुल्माषश्चणको 'हरिमन्थकः || ८७५ aौतिले तिलपेजच तिलपिञ्जश्च निष्फले । क्षवः क्षुताभिजननो राजिका कृष्णिकासुरी || ८७६ स्त्रियौ कङ्गुप्रियङ्ग द्वे अतसी स्यादुमा क्षुमा । मातुलानी तु भङ्गायां त्रीहिभेदस्त्वणुः पुमान् ॥ ८७७ किंशारुः सस्यशुकं स्यात्कणिशं सस्यमञ्जरी । धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः ||८७८ नाडी नालं च काण्डोऽस्य पलालोऽस्त्री स निष्फलः । कडङ्गरो बुंसं क्लीवे धान्यत्वचि तुषः पुमान् ॥ शूकोऽस्त्री लक्ष्णतीक्ष्णात्रे शमी शिवा त्रिषूत्तरे । केंद्र मावसितं धान्यं पूतं तु बहुलीकृतम् ||८८० मापादयः शमीधान्ये शुकधान्ये यवादयः । शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी ॥। ८८१ तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका । अयो मुसलोsस्त्री स्यादुदूखलमुलूखलम् ॥ ८८२ प्रस्फोटनं मिस्त्री चालनी तितः पुमान् । स्यूतप्रसेवौ कण्डोलपिटौ कटकिलि अकौ ॥ समानौ रसवत्यां तु पाकस्थानमहानसे । पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः ॥ आरालिका आन्धसिकाः सूदा औदनिका गुणाः । आपूपिक: कान्दविको भक्ष्यकार इमे त्रिषु ।। ८८५ अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका । अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि ॥ ८८६
८८३
८८४
For Private and Personal Use Only
८६४
८६५
१ 'उञ्छ:, शिलम्' इत्यपि २ एतदग्रे 'शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम्' इति प्रक्षिप्तम्. ३ दन्त्यादेि च. ४ 'कुटकम्' ५ 'कृषिक : ' ६ 'ईशा' ७ 'शीता'. ८ 'आशुत्रीहिः ' ९ 'सितशूक : ' दन्त्यादिश्र. १० 'सतीलक : ' . ११ 'मयष्टकः' १२ दन्त्यान्त्योऽपि १३ 'हरिमन्थज:' १४ क्षुधाभिजननश्च. १५ बुषं च. १६ दन्त्यादि. १७ र १८ १९ सुपोऽपि २० सूर्पमपि, २१ उद्ध्मानमपि