________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१ नामलिङ्गानुशासनम् । तूण्यां खड़े तु निस्त्रिंशचन्द्रहासासिरिष्टयः । कौक्षेयको मण्डलामः केरवाल: कृपाणवत् ॥ ८२६ त्सरुः खङ्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम् । फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः॥ ८२७ द्रुघणो मुद्गरघनौ स्यादीली करवालिका । भिन्दिपाल: सृगस्तुल्यौ परिघः परिघातनः ॥ ८२८ द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः । स्याच्छस्त्री चासिपुत्री च च्छुरिका चासिधेनुका ॥८२९ वा पुंसि शल्यं शङ्कर्ना सर्वला तोमरोऽस्त्रियाम् । प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः ।। सर्वाभिसारः सर्वोवः सर्वसनहनार्थकः । लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनाविधिः ॥ ८२१ यत्सेनयाभिगमनमरौ तदभिषेणनम् । यात्रा व्रज्याभिनिर्याणं प्रस्थानं गमनं गमः ॥ ८३२ स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम् । अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः ॥ ८३३ वैतालिका बोधकरावाक्रिका घाण्टिकार्थकाः । स्युर्मागधास्तु मधुका बन्दिनः स्तुतिपाठकाः ।।८३४ संशप्तकास्तु समयात्सङ्ग्रामादनिवर्तिनः । रेणुईयोः स्त्रियां धूलिः पाशुर्ना न द्वयो रजः ॥ ८३५ चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले । पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ॥ ८३६ सा वीराशंसनं युद्धभूमिर्यातिभयप्रदा । अहंपूर्वमहंपूर्वमित्यहपूर्विका स्त्रियाम् ।। ८३७ आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि ॥
८३८ अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः । द्रविणं तरः सहोवलशौर्याणि स्थाम शुष्मं च ॥
८३९ शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता । वीरपाणं तु यत्पानं वृत्ते भाविनि वा रणे ॥ ८४० युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् । मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् ॥ ८४१ अस्त्रियां समरानीकरणाः कलहविग्रहौ । संग्रहाराभिसंपातकलिसंस्फोटसंयुगाः ॥ ८४२ अभ्यामर्दसमाघातसङ्ग्रामाभ्यागमाहवाः । समुदायः स्त्रियः संयत्समित्याजिसमियुधः ॥ ८४३ नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसंकुले । क्ष्वेडा तु सिंहनादः स्यात्करिणां घटना घटा ॥ ८४४ क्रन्दनं योधसंरावो वृंहितं करिगर्जितम् । विस्फारो धनुषः स्वानः पटहाडम्बरौ समौ ॥ ८४५ प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम् । अजन्यं क्लीवमुत्पात उपसर्गः समं त्रयम् ॥ ८४६ मूर्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम् । अभ्यवस्कन्दनं वभ्यासादनं विजयो जयः ॥ ८४७ वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा । प्रद्रावोद्रावसंद्रावसंदावा विद्रवो द्रवः ॥ ८४८ अपक्रमोऽपयानं च रणे भङ्गः पराजयः । पराजितपराभूतौ त्रिषु नष्टतिरोहितौ ॥ ८४९ प्रमापणं निबर्हणं निकारणं विशारणम् । प्रवासनं परासनं निषूदनं निहिंसनम् ॥ ८५० निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम् । निस्तहणं निहननं क्षणनं परिवर्जनम् ।। निर्वापणं विशसनं मारणं प्रतिघातनम् । उद्वासनप्रमथनक्रथनोज्जासनानि च ॥ आलम्भपिअविशरघातोन्माथवधा अपि । स्यात्पश्चता कालधर्मों दिष्टान्तः प्रलयोऽत्ययः ॥ ८५३ अन्तो नाशो द्वयोर्मुत्युर्मरणं निधनोऽस्त्रियाम् । परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः ॥ ८५४ मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम् । कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम् ।।८५५ श्मशानं स्यात्पितृवनं कुणपः शवमस्त्रियाम् । प्रग्रहोपग्रहौ बन्द्यां कारा स्याद्वन्धनालये ॥ ८५६ पुंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम् । आयुर्जीवितकालो ना जीवातुर्जीवनौषधम् ॥ ८५७
_ इति क्षत्रियवर्गः ॥ ८॥ १'ऋष्टिः' अजादिरपि. २ 'करपाल:'. ३ 'परस्वधः'. ४ तालव्यादिरपि. ५ पांसुरपि. ६ 'सांपरायकम.' ७ निगन्धनमपि.
८५२
For Private and Personal Use Only