________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम् -८ क्षत्रियवर्गः । अङ्गुल्यग्रे तीर्थ दैवं स्वल्पामुल्योर्मूले कायम् । मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले बङ्गुष्ठस्य ब्राह्मम् ॥ ७३० स्याद्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि । देवभूयादिकं तद्वत्कृच्छं सांतपनादिकम् ॥ ७३१ संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा । नष्टाग्निः कुहना लोभान्मियेर्यापथकल्पना ॥ ७३२ त्रात्यः संस्कारहीनः स्यादखाध्यायो निराकृतिः । धर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः ॥ ७३३ सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च । अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् ॥ ७३४ परिवेत्तानजोऽनुढे ज्येष्टे दारपरिग्रहात् । परिवित्तिस्तु तज्ज्यायान्विवाहोपयमौ समौ ॥ ७३५ तथा परिणयोबाहोपयामाः पाणिपीडनम् । व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् ॥ ७३६ त्रिवर्गो धर्मकामाथै श्चतुर्वर्गः समीक्षकैः । सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये ॥ ७३१
इति ब्रह्मवर्गः ॥ ७ ॥
मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् । राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ॥७३८ राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः । चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः॥ ७३९ येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राडय राजकम् ॥ ७४० राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् । मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः।।७४१ महामात्राः प्रधानानि पुरोधास्तु पुरोहितः । द्रष्टरि व्यवहाराणां प्राडिवाकाक्षदर्शकौ ॥ ७४२ प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः । रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ ॥ ७४३ स्थायुकोऽधिकृतो ग्रामे गोपो प्रामेषु भूरिषु । भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः||७४४ अन्तःपुरे खधिकृतः स्यादन्तर्वशिको जनः । सौविदल्लाः क किनः स्थापत्याः सौविदाश्च ते॥७४५ शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः । विषयानन्तरो राजा शत्रुमित्रमतः परम् ॥ ७४६ उदासीनः परतरः पाणिग्राहस्तु पृष्टतः । रिपौ वैरिसपत्नारिद्विषहेषणदुहृदः ॥ ७४७ द्विडिपक्षाहितामित्रदस्युशात्रवशत्रवः । अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ७४८ वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत् । सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् ॥७४९ यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः । चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ ॥ ७५० सांवत्सरो ज्योतिषिको दैवज्ञगणकावपि । स्युर्मीहूर्तिकर्मीहूर्तज्ञानिकाान्तिका अपि ॥ ७५१ तात्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ । लिपिकारोऽक्षरचणोऽक्षरचुक्षुश्च लेखके ॥ ७५२ लिखिताक्षरविन्यासे लिपिलिविरुभे स्त्रियौ । स्यात्संदेशहरो दूतो दूत्यं तद्भावकर्मणी ॥ ७५३ अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि | स्वाम्यमात्यसुहृत्कोशराष्टदुर्गबलानि च ॥ ७५४ राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च । संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ॥ ७५५ षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः । क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्।।७५६ स प्रतापः प्रभावश्च यत्तेजः कोषदण्डजम् । भेदो दण्डः साम दानमित्युपायचतुष्टयम् ॥ ७५७ साहसं तु दमो दण्डः साम सान्त्वमथो समौ । भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम् ॥ ७५८ पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः । विविक्तविजनच्छन्ननिःशलाकास्तथा रहः ॥ ७५९
१ 'पैत्रम्'. २ 'व्यवायो ग्राम्यधर्मश्च रतं निधुवनं तथा' इति मुकुटस्थः पाठः. ३ विगणोऽपि. ४ द्वास्थितो दर्शकश्व, ५ तालव्याद्यपि.
-
-
For Private and Personal Use Only