________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
अभिधानसंग्रहः-१ नामलिङ्गानुशासनम् । रहश्वोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु । समौ विस्रम्भविश्वासौ भ्रषो भ्रंशो यथोचितात् ॥ ७६० अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम् । युक्तमौषयिक लभ्यं भजमानाभिनीतवत् ॥ ७६१ न्याय्यं च त्रिषु पट् संप्रधारणा तु समर्थनम् । अववादस्तु निर्देशो निदेशः शासनं च सः ॥७६२ शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः। आगोऽपराधो मन्तुश्च समे तूदानबन्धने ॥७६३ द्विपाद्यो द्विगुणो दण्डो भागधेयः करो वलिः । घट्टादिदेशं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम् ॥७६४ उपायनमुपग्राह्यमुपहारस्तथोपदा । यौतकादि तु यदेयं सुदायो हरणं च तत् ॥ ७६५ तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः । सांदृष्टिकं फलं सद्य उदर्कः फलमुत्तरम् ॥ ७६६ अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् । महीभुजामहिभयं स्वपक्षप्रभवं भयम् ॥ ७६७ प्रक्रिया वधिकारः स्याचामरं तु प्रकीर्णकम् । नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत् ॥ ७६८ हैमं छत्रं खातपत्रं राज्ञस्तु नृपलक्ष्म तत् । भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका ॥ ७६९ निवेशः शिविरं पण्ढे सज्जनं तूपरक्षणम् । हस्त्यश्वरथपादातं सेनाङ्गं स्याञ्चतुष्टयम् ॥ ७७० दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः । मतङ्गजो गजो नाग: कुंजरो वारणः करी ।। ७७१ इभः स्तम्बेरमः पद्मी यूधनाथस्तु यूथपः । मदोत्कटो मदकलः कलभः करिशावकः ॥ ७७२ प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ । हास्तिकं गजता वृन्दे करिणी धेनुका वशा ॥ ७७३ गण्डः कटो मदो दानं वमथुः करशीकरः । कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान्॥७७४ अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम् । अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ॥ ७७५ अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत् । आसनं स्कन्धदेशः स्यात्पद्मकं बिन्दुजालकम्७७६ पार्श्वभाग: पक्षभागो दन्तभागस्तु योऽग्रतः । द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात् ॥ ७७७ तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले । अन्दुको निगडोऽस्त्री स्यादशोऽस्त्री सृणिः स्त्रियाम् ।। दूष्या कश्या वरत्रा स्यात्कल्पना सज्जना समे। प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः ॥७७९ वीतं वसारं हस्त्यश्वं वारी तु गजबन्धनी । घोटके वीतितुरगतुरंगाश्वतुरंगमाः ॥ ७८० वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः । आजानेयाः कुलीनाः स्युविनीताः साधुवाहिनः ॥ ७८१ वनायुजाः पारसीकाः काम्बोजा बाह्निका हयाः । ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः ॥ ७८२ पृष्टयः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः । बाल: किशोरो वाम्यश्वा वडवा वाडवं गणे॥ त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते । कश्यं तु मध्यमश्वानां हेषा हृषा च निस्वनः ॥ ७८४ निगालस्तु गलोद्देशो वृन्दें लश्वीयमाश्ववत् । आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ॥७८५ गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम् । कविका तु खलीनोऽस्त्री शर्फ क्लीबे खुरः पुमान् । पुच्छोऽस्त्री लूमलाङ्गले वालहस्तश्च वालधिः । त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ॥ ७८७ याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः । असौ पुष्यरधश्चक्रयानं न समराय यत् ॥ ७८८ कर्णीरथः प्रवहणं डयनं च समं त्रयम् । क्लीवेऽनः शकटोऽस्त्री स्याद्गन्त्री कम्बलिवाह्यकम्।।७८९ शिबिका याप्ययानं स्याहोला प्रेक्षादिका स्त्रियाम् । उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे ॥ ७९० पाण्डकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली । रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते ॥ ७९१ त्रिषु द्वैपादयो रथ्या रथकट्या रथवजे । धूः स्त्री क्लीवे यानमुखं स्याद्रथाङ्गमपस्करः ॥ ७९२
१ तालव्यादिश्च, २ 'चपा'. ३ 'कक्षा'. ४ 'हयनम'.
For Private and Personal Use Only