________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अभिधान संग्रहः – १ नामलिङ्गानुशासनम् ।
--
Acharya Shri Kailassagarsuri Gyanmandir
२६
७०७
७०८
७०९
७१३
७१४
यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते । तस्मिन्नानाय्योऽथान्नायी स्वाहा च हुतभुक्प्रिया ॥ ७०० ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने । गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान् ॥ ७०१ आमिक्षा सा तोष्णे या क्षीरे स्यादधियोगतः । धुवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा ॥ ७०२ पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम् । हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्वादिकम् ॥ ७०३ ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः । उपाकृतः पशुरसौ योऽभिमन्त्र्य ऋतौ हतः ||७०४ परम्पराकं शमनं प्रोक्षणं च वधार्थकम् । वाच्यलिङ्गाः प्रमीतोपसंपन्न प्रोक्षिता हते || ७०५ सांनाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम् । दीक्षान्तोऽवभृथ यज्ञे तत्कर्मार्ह तु यज्ञियम् ॥ ७०६ त्रिष्वथ ऋतुकर्मेष्टं पूर्त खातादि कर्म यत् । अमृतं विघसो यज्ञशेष भोजनशेषयोः ॥ त्यागो विहापितं दानमुत्सर्जनविसर्जने । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् | प्रादेशनं निर्वपणमपवर्जनमंहतिः । मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम् || पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः । अन्वाहार्य मासिकेऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम् ॥ पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा । सनिस्त्वध्येपणा याच्ञाभिशस्तिर्याचनार्थना ॥ ७११ षट् तु विर्घ्यमर्घार्थे पाद्यं पादाय वारिणि । क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ॥ ७१२ स्युरावेशिक आगन्तुरतिथिर्ना गृहागते । पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः ॥ वरिवस्या तु शुश्रूषा परिचर्याप्युपासना । व्रज्यीटाट्या पर्यटनं चर्या वीर्यापथे स्थितिः ॥ उपस्पर्शस्त्वामनमथ मौनमभाषणम् । आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः ॥ पर्यायश्चातिपातस्तु स्यात्पर्यय उपाययः । नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥ औपवस्तं तूपवासो विवेक: पृथगात्मता । स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः ॥ पाटे ब्रह्माञ्जलिः पाठे विषो ब्रहाविन्दवः । ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ ॥ मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः । संस्कार पूर्व ग्रहणं स्यादुपाकरणं श्रुतेः ॥ ७१९ समे तु पादग्रहणमभिवादनमित्युभे । भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी || तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः । तपः क्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः ॥ ७२१ ऋषयः सत्यवचसः स्नातकस्वाप्लुतो व्रती । ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ॥ यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ । स्थाण्डिलश्राथ विरजस्तमसः स्युर्द्वयातिगाः ||७२३ पवित्रः प्रयतः पूतः पापण्डाः सर्वलिङ्गिनः । पालाशो दण्ड आषाढो ते राम्भस्तु वैणवः ॥ ७२४ अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी । अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम्७२५ खाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा । सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् || ७२६ दर्शश्च पौर्णमासच यागौ पक्षान्तयोः पृथक । शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ नियमस्तु स यत्कर्म नित्यमागन्नुसाधनम् । उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे | प्राचीनावीतमन्यस्मिन्निवीतं कण्टलम्वितम् ॥
७१५
७१६
७१७
७१८
७२०
७२२
७२७
For Private and Personal Use Only
७२८
७२९
१ धवित्रमपि. २ 'स्त्रियाः '. ३ अंहितिरपि ४ एतदग्रे 'प्राणिक: प्राघुणकचाभ्युत्थानं तु गौरवम्' इति प्रक्षिप्तम्, ५ ‘अटा, अट्या' इति पृथगपि ६ एतदग्रे 'प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः । वाल्मीकश्चाथ गाधेयो विश्वामित्रच कौशिकः ॥ व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः ||' इति प्रक्षिप्तम् ७ 'रिषिः ' व्यञ्जनादि. ८ दन्त्यवत्यपि ९ एतदग्रे 'औरं तु भद्राकरणं मुण्डनं वपनं त्रिपु' इति प्रक्षितम्