________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम् - ७ ब्रहावर्ग: ।
२५
६७१
६७२
तिलपर्णी तु पंत्राङ्गं रञ्जनं रक्तचन्दनम् । कुचन्दनं चाथ जातीकोपजातीफले समे | कर्पूरागुरुकस्तूरीकको लैर्यक्षकर्दमः । गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम् ॥ चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु । संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् ॥ ६७३ माल्यं मालाखौ मूर्ध्नि केशमध्ये तु गर्भकः । प्रभ्रष्टकं शिखालम्वि पुरोन्यस्तं ललामकम् || ६७४ प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षिकं तु तत् । यत्तिर्यक्क्षिप्तमुरसि शिखाखापीडशेखरौ ॥ ६७५ रचना स्यात्परिस्यन्द आभोगः परिपूर्णता । उपधानं तूपबर्हः शय्यायां शयनीयवत् ॥ शयनं मञ्चपर्यङ्कपल्यङ्काः खट्ट्या समाः । गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम् ॥ समुद्भकः संपुटकः प्रतिग्राहः पतग्रहः । प्रसाधनी कङ्कतिका पिष्टातः पटवासकः ॥ दर्पणे मुकुरादर्शो व्यजनं तालवृन्तकम् ॥
६७६
६७७
६७८
६७९
इति मनुष्यवर्गः ॥ ६ ॥
६८०
६८१
६८२
संततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववाय: संतानो वर्णाः स्युर्ब्राह्मणादयः || विप्रक्षत्रियविट्शूद्राचातुर्वर्ण्यमिति स्मृतम् । राजवीजी राजवंश्यो वीज्यस्तु कुलसंभवः ॥ महाकुलकुलीनार्यसभ्यसज्जनसाधवः । ब्रह्मचारी गृही वानप्रस्थो भिक्षुचतुष्टये || आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः । विप्रश्च ब्राह्मणोऽसौ पट्कर्मा यागादिभिर्वृतः || ६८३ विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः । धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ६८४ धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः । दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ || ६८५ उपाध्यायोsध्यापकोsय स्यान्निषेकादिकगुरुः । मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती ॥ ६८६ यष्टा च यजमानश्च स सोमवति दीक्षितः । इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान् || ६८७ स गतीष्ट्या स्थपतिः सोमपीथी तु सोमपाः । सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः || ६८८ अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः । लब्धानुज्ञः समावृत्तः सुवा लभिषवे कृते ॥ ६८९ छात्रान्तेवासिनी शिष्ये शैक्षाः प्राथमकल्पिकाः । एकत्रह्मव्रताचारा मिथः सत्रह्मचारिणः ॥ सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित् । पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् || उपज्ञा ज्ञानमात्रं स्याज्ज्ञावारम्भ उपक्रमः । यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः ऋतुः ॥ ६९२ पाटो होमश्चातिथीनां सपर्या तर्पणं वलिः । एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः ॥ 1 समज्या परिषद्गोष्टी सभासमितिसंसदः । आस्थानी क्लीवमास्थानं स्त्रीनपुंसकयोः सदः ॥ प्राग्वंशः प्राग्हविर्गेहात्सदस्या विधिदर्शिनः । सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ६९५ अध्वर्यूगातृ होतारो यजुःसामग्विदः क्रमात् । आग्नीधाद्या धनैर्वार्या ऋलिजो याजकाश्च ते ।। ६९६ वेदिः परिष्कृता भूमिः समे स्थण्डिलचवरे । चपालो यूपकटक: कुम्बा सुगहना वृतिः ॥ यूपायं तर्म निर्मन्ध्यदारुणि वरणिर्द्वयोः । दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः ॥ अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः । समूयः परिवाय्योपचारयानौ प्रयोगिणः ॥
६९०
६९१
६९३ ६९४
For Private and Personal Use Only
६९७
६९८
६९९
१ ‘पत्रङ्गम्', 'पतङ्गम्'. २ 'जातिः' वान्ता च ३ 'जाती, 'फलम्'. ४ ‘मकुरः', 'मङ्कुरः'. ५ ‘माहा' कुल:'. ६ इन्नन्तोऽपि. ७ एतदग्रे 'मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि । वैशेषिके स्यादौलुक्यः सौगतः शून्यवादिनि । नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आहेकः । चार्वाकलोकायतिको सत्कायें सांख्यकापिलो || इति प्रक्षितम् ८ 'पर्पत्'.