________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
अभिधानमंग्रहः-१ नामलिङ्गानुशासनम् ।
विभ्राड् भ्राजिष्णुगेचिष्णू भूषणं स्यादलंक्रिया। अलंकारस्वाभरणं परिष्कागे विभूषणम् ॥ ६४० मण्डनं चाथ मुकुटं किरीटं पुनपुंसकम् । चूडामणिः शिरोरत्नं तरलो हारमध्यगः ॥ ६४१ वालपाश्या पारितथ्या पत्रपाश्या ललाटिका । कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम् ॥ ६४२ प्रैवेयकं कण्ठभूपा लम्बनं स्याललन्तिका । स्वर्णैः प्रालम्बिकाथोरःसूत्रिका मौक्तिकैः कृता ॥ ६४३ हागे मुक्तावली देवच्छन्दोऽसौ शतयष्टिका । हाम्भेदा यष्टिभेदारोच्छगुच्छार्धगोलनाः ॥ ६४४ अर्थहारो माणवक एकावल्येकयप्टिका । मैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः॥ ६४५ आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् । केयूगमङ्गदं तुल्ये अङ्गुलीयकमूमिका ॥ ६४६ माक्षगङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम् । स्त्रीकट्यां मेखला काञ्ची सप्तकी शिना तथा ॥ ६४७ की सारसनं चाय पुंस्कट्यां शृङ्खलं त्रिषु । पादाङ्गदं तुलाकोटिर्म जीरो नूपुरोऽस्त्रियाम् ॥ १४८ हेमकः पादकटकः किङ्किणी क्षुद्रघण्टिका । वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु ॥ ६४९ वाल्वं क्षौमादि फालं तु कार्पासं वादरं च तन् । कौशेयं कृमिकोशोत्थं गवं मृगगेमजम।। ६५० अनाहतं निष्प्रवाणि तत्रकं च नवाम्बग्म् । तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् ॥ ६५१ पत्रोर्ण धौतकौशेयं बहुमूल्यं महाधनम् । क्षौमं दुकूलं स्याहे तु निवीतं प्रावृतं त्रिषु ॥ ६५२ स्त्रियां वहुवे वस्त्रस्य दशाः स्युर्वस्तयो द्वयोः । दैर्ध्यमायाम आगेहः परिणाहो विशालता ॥ ६५३ पटचर जीर्णवस्त्रं समौ नक्तककर्पटौ । वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम् ॥ ६५४ सुचेलकः पटोऽस्त्री स्याद्वैगशिः स्थूलशाटकः । निचोल: प्रच्छदपटः समौ रल्लककम्बलौ॥ ६५५ अन्तर्गयोपसंव्यानपरिधानान्यधोंऽशुके । द्वौ प्रावागेत्तगसङ्गो समौ वृहतिका तथा ॥ ६५६ संव्यानमुत्तरीयं च चोलः कूपर्पसकोऽस्त्रियाम् । नीशार: स्यात्प्रावरणे हिमानिलनिवारणे ॥ ६५७ अर्धोळकं वरस्त्रीणां स्याञ्चण्डातकमस्त्रियाम् । स्यात्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् ॥ ६५८ अस्त्री वितानमुल्लोचो दृष्यावं वस्त्रवेश्मनि । प्रतिसीग जैवनिका स्यात्तिरस्करिणी च सा ॥ ६५९ परिकाङ्गसंस्कारः स्यान्माष्टिार्जना मृजा । उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः ॥ ६६० स्नानं चर्चा तु चाचिक्यं स्थासकोऽथ प्रवोधनम् । अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे ॥ ६६१ तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कमम् ॥ ६६२ काश्मीरजन्माग्निशिखं वरं वाल्हीकपीतने । रक्तसंकोचपिशुनं धीरं लोहितचन्दनम् ॥ १६३ लाक्षा गक्षा जतु क्लीवे यावोऽलक्तो द्रुमामयः । लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम् ॥ ६६४ कालीयकं च कालानुसार्य चाथ समार्थकम् । वंशिकागुरुगजाहलोहं कृमिजजोङ्गकम् ॥ ६६५ कालागुर्वगुरु स्यात्तन्मङ्गल्या मल्लिगन्धि यत् । यक्षधूपः सर्जरसोऽगलसर्वरसावपि ॥ बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ । तुरुष्कः पिण्डकः सिल्हो यावनोऽप्यथ पायसः ॥ ६६७ श्रीवासो वृकधूपोऽपि श्रीवेष्टसग्लद्रवौ । मृगनाभिमृगमदः कस्तूरी चाथ कोलकम् ॥ ६६८ ककोलकं कोशफलमथ कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंज्ञः सितानो हिमवालुका ॥ ६६९ गन्धसागे मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् । तैलपणिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥ ६७०
१ 'मकुटम्'. २ हारापि. ३ 'गुत्सगुत्सार्ध' इत्यपि. ४ 'रसना.' ५ 'आनाहः'. ६ 'वरासिः'. ७ 'यमनिका'. ८ 'कालेयकम'. ९ 'वंशकम.' १० 'रालः'. ११ 'मृगः, नाभि'. १२ 'सिताभः'.
For Private and Personal Use Only