________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम्-६ मनुष्यवर्गः । स्वैरिणी पांशुला च स्यादशिश्वी शिशुना विना । अबीग निष्पतिसुता विश्वस्ताविधवे समे ॥५५० आलि: सखी वयस्याथ पतिवत्नी सभर्तृका । वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती ॥५५१ शूद्री शूद्रस्य भार्या स्याच्छूद्रा तज्जातिरेव च । आभीरी तु महाशूद्री जातियोगयोः समा।।५५२ अर्याणी स्वयमर्या स्यात्क्षत्रिया क्षत्रियाण्यपि । उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ॥५५२ आचार्यानी तु पुंयोगे स्यादी क्षत्रियी तथा । उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा ॥५५४ वीरपत्री वीरभार्या वीरमाता तु वीरसः । जातापत्या प्रजाता च प्रसूता च प्रसूतिका ॥ ५५५ स्त्री नग्निका कोटॅवी स्याहृतीसंचारिके समे । कात्यायन्यर्धवृद्धा या काषायवसनाधवा ॥ ५५६ "सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका । असिनी स्यादवृद्धा या प्रेष्यान्तःपुरचारिणी ॥ ५५७ वारखी गणिका वेश्या रूपाजीवाथ सा जनैः । सत्कृता वारमुख्या स्यात्कुट्टनी शम्भली समे ॥५५८ विप्रश्निका वीक्षणिका दैवज्ञाथ रजस्वला । स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवयपि ॥ ५५९ ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् । श्रद्धालुर्दोहदवती निष्कला विगतातवा ॥ ५६० आपन्नसत्त्वा स्याद्गुविण्यन्तर्वनी च गभिणी । गणिकादेस्तु गाणिक्यं गाभिणं यौवतं गणे ॥ ५६१ पुनर्भूदिधिपूरूढा द्विस्तस्या दिधिषुः पतिः । स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी ॥ ५६२ कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः । सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः॥ ५६३ पैतृप्वसेयः स्यात्पैतृप्वस्रीयश्च पितृष्वसुः । सुतो मातृष्वसुश्चैवं वैमात्रेयो विमातृजः॥ ५६४ अथ बान्धकिनेयः स्याद्वन्धुलश्चासतीसुतः । कौलटेरः कौलटेयो भिक्षुकी तु सती यदि ॥ ५६५ तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः । आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ५६६ आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे । स्वजाते चौरसोरस्यौ तातस्तु जनकः पिता ॥ ५६७ जनवित्री प्रसौता जननी भगिनी स्वसा । ननान्दा तु स्वसा पत्यु प्वी पौत्री सुतात्मजा ॥ ५६८ भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् । प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ५६९ पतिपत्न्योः प्रसः श्वश्रूः श्वशुरस्तु पिता तयोः । पितुर्कीता पितृव्यः स्यान्मातुभ्राता तु मातुल: ५७० यालाः स्युर्धातरः पत्न्याः स्वामिनो देवृदेवरौ । स्वस्रीयो भागिनेयः स्याज्जामाता दुहितुः पतिः॥५७१ पितामहः पितृपिता तत्पिता प्रपितामहः । मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः ॥ ५७२ समानोदर्यसोदर्यसगर्यसहजाः समाः । सगोत्रवान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥ ५७३ ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः। धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ ॥ ५७४ अमृते जारज: कुण्डो मृते भर्तरि गोलकः । भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ५७५
मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ ।
श्वश्रूश्वशुरौ श्वशुगै पुत्रौ पुत्रश्च दुहिता च ॥ दंपती जंपती जायापती भार्यापती च तौ । गर्भाशयो जरायुः स्यादुल्वं च कललोऽस्त्रियाम् ॥ ५७७ सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ । तृतीयाप्रकृतिः शण्ढः क्लीवः पण्डो नपुंसके ॥ ५७८ शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे । स्यात्स्थाविरं तु वृद्धलं वृद्धसंघेऽपि वार्धकम् ॥ ५७९ पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा । स्यादुत्तानशया डिम्भा स्तनपा च स्तनंधयी ॥५८०
५ दन्त्यमध्या च. २ निवकारा च. ३ 'कोडवी'. ४ 'सैरिन्ध्री.' ५ 'या' मूर्धन्यमध्यापि. ६ दन्त्यादिगणे अवी निष्कली . 'यौवनम्', .. इस्वमध्यापि, ११ दन्त्यादिरपि.
For Private and Personal Use Only