________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१ नामलिङ्गानुशासनम् । वालस्तु स्यान्माणवको वयस्थस्तरुणो युवा । प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ५८१ वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियो ऽग्रजः । जवन्यजे स्युः कनिष्टयवीयोऽवरजानुजाः ॥ ५८२ अमांसो दुर्वलश्छीतो बलवान्मांसलोंऽसलः । तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः ॥५८३ अवटीटोऽवनाटश्चावभ्रटो नतनासिके । केशवः केशिकः केशी वलिनो वलिभः समौ ॥ ५८४ विकलाङ्गस्वपोगण्डः खर्वो ह्रस्वश्च वामनः । खरणाः स्यात्वरणसो विग्रस्तु गतनासिकः ॥ ५८५ खुग्णाः स्यात्खुरणस: पंजुः प्रगतजानुकः । उर्ध्वज़ुरूर्वजानुः स्यात्सं ः संहतजानुकः ॥ ५८६ स्यादेडे वधिरः कुब्जे गडुलः कुकरे कुणिः । पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते ॥ ५८७ बलिर: केकरे खोडे खञ्जस्त्रिषु जगवराः । जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः॥ ५८८ अनामयं स्यादारोग्यं चिकित्सा रुकप्रतिक्रिया । भेषजौषधभैषज्यान्यगदी जायुरित्यपि ॥ ५८९ स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः । क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥ ५९० स्त्री क्षक्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् । शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका ५९१ किलाससिध्मे कच्छां तु पाम पामा विचिका। कण्डः खर्जुश्च कण्ड्या विस्फोटः पिंटका स्त्रियाम५९२ वणोऽस्त्रियामीर्ममरु: क्लीवे नाडीव्रणः पुमान् । कोठो मण्डलकं कुष्टश्वित्रे दुर्नामकार्शसी॥ ५९३ आनाहस्तु निवन्धः स्याग्रहणीरुक्प्रवाहिका । प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथः समाः ॥ ५९४ व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः। अश्मरी मूत्रकृच्छ स्यात्पूर्वे शुक्रवधेत्रिषु॥ ५९५ गंगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके । वातों निगमयः कल्य उल्लाघो निर्गतो गदात् ॥ ५९६ ग्लानग्लाम्नू आमयावी विकृतो व्याधितोऽपटुः। आतुगेऽभ्यमितोऽभ्यान्तः समौ पामनकच्छगै ५९७ दंदणो दरोगी स्यादर्शोगेगयुतोऽर्शसः । वातकी वातरोगी स्यात्सातिसारोऽतिसागकी ॥ ५९८ स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः किन्नेऽक्ष्णि चाप्यमी। उन्मत्त उन्मादवति शामलः श्लेष्मणः कफी ५९९ न्युटजो भुग्ने रुजा वृद्धनाभी तुन्दिलतुन्दिभौ । किलासी सिध्मलोऽन्धोऽहमूर्छाले मूर्तमछितौ ६०० शुक्रं तेजोगतमी च वीजवीन्द्रियाणि च । मायुः पित्तं कफः श्लेष्मा स्त्रियां तु वर्गसृग्धरा ॥६०१ पिशितं तसं मांसं पललं क्रव्यमामिषम् । उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम् ॥ ६०२ रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् । वकाग्रमांसं हृदयं हृन्मेदस्तु वपा वसा ॥ ६०३ पश्चाद्रीवाशिरा मन्या नाडी तु धमनिः शिंगे । तिलकं क्लोम मस्तिष्कं गोद किटं मलोऽस्त्रियाम् ६०४ अन्त्रं पुरीतदुल्मस्त प्लीहा पुंस्यथ वस्नसा । स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे ॥ ६०५ मृणिका पन्दिनी लाला दृपिका नेत्रयोर्मलम् । मत्रं प्रस्राव उच्चारावस्करी शमलं शकृत् ॥६०६ पुरीपं गवर्चस्कमस्त्री विष्टाविशौ स्त्रियौ । स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च ॥ ६०७ स्याच्छरीगस्थि कंकाल: पृष्टास्नि तु कशेरुका। शिरोऽस्थनि करोटिः स्त्री पास्थिनि तु पशुकाद०८ अङ्गं प्रतीकोऽवयवोऽपधनोऽथ कलेवरम् । गात्रं वपुः संहननं शरीरं वर्म विग्रहः ॥ ६०९
2. 'आग्रमः'. २ 'शातः'. ३ 'प्रज्ञः . ४ 'ऊर्ध्वज्ञः'. ५ 'संज्ञः'. ६ 'काशः'. ७ 'सिध्मा' नान्तोऽपि. ८ 'पामा' इति नान्तडाबन्तयोः स्त्रीलिङ्गयोनिर्देशः. ९ 'पिटकस्त्रिप' इत्यपि पाटः; विटकापि. १० एतद श्लीपदं पादवल्मीक केशम्नस्त्विन्द्रलुप्तकः' इति प्रक्षिप्तम. ११ 'दर्द्वणः'. १२ 'दद्रुः १३ 'असृग्वरा'. १४ 'बक्का' नान्तः पुंलिङ्गः, टावन्तो वा; नान्तं क्लीवं वा. १५ सिरा'. १६ अदन्तमाप. १७ टाबन्तापि. १८ एनद 'नामामलं नु सिङ्गाणं पिञ्जष कणयोर्मलम्' इति प्रक्षितम्,
For Private and Personal Use Only