________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१ नामलिङ्गानुशासनम् । कादम्बः कलहंसः स्यादुत्क्रोशकुरगै समौ । हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः ॥ ५१९ राजहंसास्तु ते चक्षुचरणैर्लोहितैः सिताः । मलिनैमल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः॥ ५२० शगरिराटिगडिश्च बलाका विसकण्ठिका । हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा ॥ ५२१ जतुकाजिनपत्रा स्यात्परोष्णी तैलपायिका । वर्वणा मक्षिका नीला सग्घा मधुमक्षिका ॥ ५२२ पतङ्गिका पुत्तिका स्यादंशस्तु वनमक्षिका । दंशी तज्जातिरल्पा स्याद्गन्धोली वरटा द्वयोः ॥ ५२३ भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः । समौ पतङ्गशलभौ खद्योतो ज्योतिरिङ्गणः ॥५२४ मधुव्रतो मधुकरी मधुलिण्मधुपालिनः । द्विरेफपुष्पलिड्भृङ्गपट्पदभ्रमरालयः॥ ५२५ मयूरो वर्हिणो वीं नीलकण्ठो भुजंगभुक् । शिखावल: शिखी केकी मेघनादानुलास्यपि ॥ ५२६ केका वाणी मयूरस्य समौ चन्द्रकमेचकौ । शिखा चडा शिखण्डस्तु पिच्छबहे नपुंसके ॥ ५२७ खगे विहंगविहगविहंगमविहायसः । शकुन्तिपक्षिशकुनिशकुन्त शकुनद्विजाः ॥ ५२८ पतत्रिपत्रिपतगपतत्पत्रग्याण्डजाः । नगौकोवाजिविकिरविविष्किरपतत्रयः ॥
५२९ नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसंगमाः । तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः ॥५३० तित्तिरिः कुकभो लावो जीवजीवश्वकोरकः । कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः॥ ५३१ गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम् । स्त्री पक्षतिः पक्षमूलं चञ्चस्रोटिरुभे स्त्रियौ ॥ ५३२ प्रडीनोडीनसंडीनान्येताः खगगतिक्रियाः । पेशीकोषो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम् ॥ ५३३ पोतः पाकोऽर्भको डिम्भः पृथकः शावकः शिशुः । स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगलं युगम् ५३४ समूहो निवहव्यूहसंदोहविसरबजाः । स्तोमौघनिकरत्रातवारसंघातसंचयाः ॥ समुदायः समुदयः समवायश्चयो गणः । स्त्रियां तु संहतिवृन्दं निकुरम्वं कदम्बकम् ॥ ५३६ वृन्दभेदाः समैर्वर्ग: संघसार्थी तु जन्तुभिः । सजातीयैः कुलं यूयं तिरश्चां पुनपुंसकम् ।। ५३७ पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम् । स्यान्निकायः पुञ्जगशी तूत्कर: कूटमस्त्रियाम५३८ कापोतशौकमायग्तैत्तिगदीनि तद्गणे । गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥ ५३९
इति सिंहादिवर्गः ।। ५॥ मनुष्या मानुषा मां मनुजा मानवा नगः । स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः ॥ ५४० स्त्री योपिदबला योषा नारी सीमन्तिनी वधूः । प्रतीपदर्शिनी वामा वनिता महिला तथा ॥ ५४१ विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना । प्रमदा मानिनी कान्ता ललना च नितम्विनी ॥५४२ सुन्दरी ग्मणी गमा कोपना सैव भामिनी । वगगेहा मत्तकाशिन्युत्तमा वरवणिनी ॥ ५४३ कृताभिषेका महिपी भोगिन्योऽन्या नृपस्त्रियः । पत्नी पाणिगृहीती च द्वितीया सहर्मिणी॥५४४ भाया जायाथ पुंभन्नि दागः स्यात्त कुटुम्बिनी । पुगंधी सुचरित्रा तु सती साध्वी पतिव्रता ॥५४५ कृतमापत्निकाध्यूढाधिविन्नाथ स्वयंवग । पतिंवग च वर्याच कुलस्त्री कुलपालिका ॥ ५४६ कन्या कुमारी गौरी तु नग्निकानागतार्तवा । स्यान्मध्यमा दृष्टग्जास्तरुणी युवतिः समे ॥ ५४७ समाः म्नुपाजनीवध्वश्चिरिण्टी तु स्ववासिनी । इच्छावती कामुका स्यादृपस्यन्ती तु कामुकी ५४८ कान्तार्थिनी तु या याति मंकेतं साभिसारिका । पुंश्चली धर्षिणी बन्धक्यसती कुलटेवरी ॥५४९ १ अदन्तो पि. २ पक्षः' सान्तं क्लीव च. ३ संघातविगृहीतवायम्. ४ ‘जोपा'. ५ महेलापि. ६ भाविनी', भवासिनी । 'चर्षणी,
For Private and Personal Use Only