________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम्-५ सिंहादिवर्गः ।
छत्रातिच्छत्रपालन्नौ मालातृणकभस्तृणे । शष्पं बालतृणं घासो यवसं तृणमर्जुनम् ॥ ४९३ तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः । तृणराजाहय स्तालो नालिकेरन्तु लागली ॥ ४९४ घोण्टा तु पूगः क्रमुको गुवाकः ग्वपुरोऽस्य तु । फलमुद्वेगमेते च हिन्तालसहितास्त्रयः॥ ४९५ खजूर: केतकी ताली खजूरी च तृणद्रुमाः ।।
इति वनौषधिवर्गः ॥ ४॥ सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः । शार्दूलद्वीपिनौ व्याने तरक्षुस्तु मृगादनः ॥ ४९७ वगहः संकरो घृष्टिः कोल: पोत्री किर: किटिः । दंष्ट्री घोणी स्तव्धरोसा कोडो भदार इत्यपि ४९८ कपिप्लवंगप्लवगशाखामृगवलीमुखाः । मर्कटो वानरः कीशो वनौका अथ भल्लुके ॥ ४९९ ऋक्षाच्छभल्लभैल्लका गण्डके खड्ग खङ्गिनौ । लुलायो महिषो वाह द्विषत्कासरसैरिभाः ॥ ५०० स्त्रियां शिवा भरिमायगोमायुमृगधूर्तकाः । शृगालवञ्चकक्रोष्टफेरुफेरवजम्बुकाः ॥ ५०१ ओतुधिंडालो मानारो वृपदंशक आनुभुक् । त्रयो गौधेरगौधारगौधेया गोधिकात्मजे ॥ ५०२ श्वावित्त शल्यस्तल्लोम्नि शलली शललं शलम् । वातप्रमीतिमृगः कोकस्वीहामृगो वृकः ॥ ५०३ मृगे कुरङ्गवातायुहरिणाजिनयोनयः । ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुझे त्रिषु ॥
५०४ कदली कन्दली चीनश्चमप्रियकावपि । समरुश्चेति हरिणा अमी अजिनगोनयः ॥ कृष्णसाररुरुन्यङ्करशम्बररौहिपाः । गोकर्णपृषतैणर्यरोहिताश्चमरो मृगाः ॥ गन्धर्वः शरभो रामः सृमरो गवयः शशः । इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥१५०७ उन्दुरुर्मर्षकोऽप्यावर्गिरिका बालमूषिका । सरटः कृकलासः स्यान्मुसली गृहगोधिका ॥ ५०८ लता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः । नीलगुस्तु कृमिः कर्णजलौकाः शतपाभे ॥ ५०९ वृश्चिकः शुक्रकीटः स्यादलिद्रुणौ तु वृश्चिके । पारावतः कलरवः कपोतोऽथ शशादनः ।। ५१० पत्री श्येन उलकन्तु वायसारातिपेचकौ ।' व्याबाटः स्याद्भरद्वाजः खञ्जरीटस्तु ग्वञ्जनः ॥ ५११ लोहपृष्टस्तु कङ्कः स्यादथ चापः किंकीदिविः । कलिङ्गभङ्गाम्याटा अथ स्याच्छतपत्रकः ॥ ५१२ दार्वाघाटोऽथ सारङ्गस्तोककश्चातकः समाः । कृकवाकुस्तानचटः कुकुटश्चरणायुधः ॥ ५१३ चटकः कलविताः स्यात्तस्य स्त्री चटका तयोः । पुमपत्ये चाटकैररुयपत्ये चटकैव सा ॥ ५१४ कैरेटुः करेटुः स्यात्कृकणककरौ समौ । वनप्रियः परभृतः कोकिल: पिक इत्यपि ॥ ५१५ काके तु करटारिष्टवलिपुष्टसकृत्प्रजाः । ध्वानात्मघोषपरभलिभग्यायसा अपि ॥र ५१६ द्राणकाकस्तु काकोलो दात्यूहः कालकण्ठकः । आँतायिचिल्लो दाक्षाय्यगृध्रौ कीरशुको समौ ॥५१७ क्रुङ्क्रौञ्चोऽथ बकः कहः पुष्कगह्वस्तु सारसः । कोकश्चऋश्चक्रवाको ग्याङ्गाहयनामकः ॥ ५१८
१ 'शस्पम्'. २ 'नारिकेलः'. ३ 'केशरी'. ४ एतद्ने कण्ठीरवी मृगरिपुर्मुगदृष्टिमंगाशनः । पुण्डरीकः पञ्चनखचित्रकायमृगद्विपः ॥' इति प्रक्षिप्तम. ५ 'शूकर:.' ६ किरिः.' ७ 'भालकः', 'भालूकः'. ८ 'सृगालः'. ९ दीर्घमध्योऽपि. १० तालव्यमध्योऽपि. ११ 'रोहिट' हलन्तोऽपि. १२ एतदने 'अधोगन्ता तु खनको वृकः पुंवज उन्दुरः' इति प्रक्षिप्तम. १३ इकारमध्योऽपि. १४ आकारमध्योऽपि. १५ नान्तोऽपि; आलिरपि. १६ 'द्रोणः'. १७ एतदने 'दिवान्धः कौशिको धको दिवाभीतो निशाटनः' इति प्रक्षिप्तम, १८ दीर्घतृतीयेका. र श्वायम् , चतुईवश्य; 'किकिः', 'दिांवः'. १९ तालव्यादिरांप. २० 'कर्कराटः'. २१ करटः'. २२ एतदने 'स एव च चिरंजीवी चकदृष्टिश्च मौकुलिः' इति प्रक्षिप्तम्, २३ 'आतापि'.
For Private and Personal Use Only