________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
अभिधानसंग्रह : -- १ नामलिङ्गानुशासनम् ।
1
४६७
४६८
४६९
४७०
४७१
४७३
करको द्राविडकः काल्पको वेवमुख्यकः । ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ ४६१ शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः । विशल्याग्निशिखानन्ता फलिनी शकपुष्पिका ॥ ४६२ स्यादृक्षगन्धा छगलान्त्र्यावेगी वृद्धदारकः । जुङ्गो ब्राह्मी तु मत्स्याक्षी वयस्था सोमवल्लरी || ४६३ पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती । हयपुच्छी तु काम्बोजी मात्रपर्णी महासहा ॥ ४६४ तुण्डिकेरी रक्तफला विम्विका पीलुपर्ण्यपि । वश करी तुङ्गी खरपुष्पाजगन्धिका ॥ ४६५ एलपर्णी तु सुवहा रास्ता युक्तरसा च सा । चाङ्गेरी चुक्रिका दन्तशठाम्वष्टाम्बललोणिका ॥ ४६६ सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि । नमस्कारी गण्डकारी समङ्गा खदिरेयपि ॥ जीवन्ती जीवनी जीवा जीवनीया मधुखवा । कुर्वशीर्षो मधुरकः शृङ्गखाङ्गजीवकाः ॥ किराततिक्तो भूनिम्बोsनार्यतिक्तोऽथ सप्तला । विमला सातला भूरिफेना चर्मकपेत्यपि ॥ वायसोली स्वादुरसा वयस्थाथ मकूलकः । निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि ॥ अजमोदा तुमगन्धा ब्रह्मदर्भा चैवानिका । मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे || अव्यथातिचरा पद्मा चारटी पद्मचारिणी । कॉम्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीयपि ॥ ४७२ I पुन्नास्वेडगजो ददुश्चक्रमर्दकः । पद्माट उरणाख्यत्र पलाण्डुस्तु सुकन्दकः ॥ लतार्कदुर्द्रुमौ तत्र हरितेऽथ महौषधम् । लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः || पुनर्नवा तु शोभनी वितुन्नं सुनिषण्णकम् । स्याद्वातकः शीतलोऽपराजिता रोणपर्ण्यपि ॥ पारावताङ्गिः कटभी पंण्या ज्योतिष्मती लता । वार्षिकं त्रायमाणा स्यात्रायन्ती वलभद्रिका || ४७६ विष्वक्सेनप्रिया गृष्टिर्वाराही वद ेत्यपि । मार्कवो भृङ्गराजः स्यात्काकमाची तु वायसी ॥ शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः । अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी || ४७८ तस्यां कटंभरा राजवला भद्रवलेपि । जनी जतूका रजनी जतुकुचक्रवर्तिनी || संस्पर्शाथ शटी गन्धमूली पड्यन्थिकेयपि । कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः || ४८० सुपवी चाथ कुलकं पटोलस्तिक्तः पटुः । कूष्माण्डकस्तु कर्कारुरुवरुः कर्कटी स्त्रियौ | इक्ष्वाकुः कटुतुम्बी स्यात्तम्ब्यलावूरुभे समे । चित्रा गवाक्षी गोडुम्बा विशाला विन्द्रवारुणी ||४८२ अर्शोघ्नः संरणः कन्दो गण्डीरस्तु समष्टिला । कलम्व्युपदिका स्त्री तु मूलकं हिलमोचिका ॥ ४८३ वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपत्रिका | सहस्रवीर्या भार्गव्यौ रुहानन्नाथ सा सिता ॥ ४८४ गोलोमी शतवीर्या च गण्डाली शकुलाक्षका । कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् || ४८५ स्याद्भद्रमुस्तको गुन्द्रा चूडाला चकलोच्चटा । वंशे त्वक्सारकर्मारत्वचि सारतृणध्वजाः ॥ 1 शतपवफल वेणुमस्करतेजनाः । वेणवः कीचकास्ते स्युर्ये स्वनन्यनिलोद्धताः ॥
४७४ ४७५
४७७
४७९
४८१
४८६
४८७
४८८
४८९
४९०
४९१
४५२
१ 'तुण्डकेरी' २ 'श्रमानिका' ३ ' काम्पिल' ४ रेचनी ५ ' प्रपुनाड: ' ६ 'अशनपणी' ७ 'पिण्या'. ८ टि: ९ तालव्यमध्या १०
वी
११ 'शूरण:' १२ 'सरः १. १३
मध्यं च.
ग्रन्थिर्ना पर्वपरुपी गुन्द्रस्तेजनकः शरः । नस्तु धमनः पोटगलोऽधो काशमखियाम् ॥ इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः । रसाल इस्तद्भेदाः पुण्ड्रकान्तारकादयः || स्याद्वीरणं वीरतरं मूलेऽम्योशीरमस्त्रियाम् । अभयं नलई सेव्यममुणालं जलाशयम् ॥ लामज्जकं लघुलयमवदाहेष्टकापथे । नडादयस्तृणं गच्छामाकप्रमुखा अपि ॥ अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम् । पौग्मौगन्धिकध्यामदेवजग्धकरौहिपम् ॥
For Private and Personal Use Only