________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम्-४ वनौषधिवर्गः ।
आस्फोटा गिरिकर्णी स्याद्विष्णुकान्तापराजिता । इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः॥४३० शालेयः स्याच्छीतशिवछत्रा मधुरिका मिसिः ।मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुहीगुडा॥४३१ समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला । तेण्डुलश्च कृमिन्नश्च विडङ्गं नपुंसकम् ॥ ४३२ बला वाट्यालका घण्टाग्वा तु शणपुष्पिका। मृद्वीका गोस्तनी द्राक्षा स्वाद्री मधुरसेति च ॥ ४३३ सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् । त्रिभण्डी रोचनी श्यामापालिन्द्यौ तु सुषेणिका ॥४३४ काला ममूरविदलार्धचन्द्रा कालमेषिका । मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका ॥ ४३५ विदारी क्षीरशुक्लेक्षगन्धा कोष्टी तु या सिता। अन्या क्षीरविदारी स्यान्महाश्वेतर्फगन्धिका ।।४३६ लाङ्गली शारदी तोयपिप्पली शकुलादनी । खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः ॥ ४३७ गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा । योगमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्या या इमे ॥ ४३८ कदली वारणवुसा रम्भा मोचांशुमत्फला । काष्टीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि ॥ ४३९ वार्ताकी हिङ्गुली मिही भण्टाकी दुष्प्रधर्षिणी । नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली॥४४० नकुलेष्टा भुजंगाक्षी छत्राकी सुवहा च सा । विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा ॥ ४४? तुण्डिकेरी समद्रान्ता कार्पासी बदरेति च । भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः ॥४४२ गाङ्गेरुकी नागवला झषा ह्रस्वगवेधुका । धामार्गवो घोषकः स्यान्महाजाली स पीतकः॥ ४४३ ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका । स्याल्लाङ्गलिक्यग्निशिखा काकाङ्गी काकनासिका४४४ गोधापदी तु सुवहा मुसली तालमलिका । अजशृङ्गी विषाणी स्याद्गोजिह्वादाविके समे ॥ ४४५ ताम्बूलवल्ली ताम्बूली नागवल्लयप्यथ द्विजा । हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ ४४६ एलावालुकमैलेयं सुगन्धि हरिवालुकम् । वालुकं चाथ पालङ्कयां मुकुन्दः कुन्दकुन्दुरू ॥ ४४७ बालं हीबेरवर्हिष्टोदीच्यं केशाम्बुनाम च । कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु ॥ ४४८ शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा । गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा ॥ ४४९ महेरणा कुन्दुरुकी सल्लकी हादिनीति च । अग्निज्वालासुभिक्षे तु धातकी धातुपुष्पिका ॥ ४५० पृथ्वीका चन्द्रवालैला निष्कुटिर्वहुलाथ सा । सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः॥४५? व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम् । शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः॥४५२ झटामलाज्झटा ताली शिवा तामलकीति च । प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः ॥ ४५३ कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी। चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः ॥ ४५४ व्याडायुधं व्याघ्रनखं करजं चक्रकारकम् । सुषिरा विद्रुमलता कपोताधिर्नटी नली॥ ४५५ धमन्यञ्जनकेशी च हनुहट्टविलासिनी । शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी॥ काक्षी मृत्स्ना तुवरिका मृत्तालकसुराष्ट्र जे । कुटन्नटं दोशपुरं वानेयं परिपेलवम् ॥ ४५७ प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च । ग्रन्थिपर्ण शुकं बहे पुष्पं स्थौणेयकुकुरे ॥
४५८ मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः । समुद्रान्ता वधः कोटिवर्षा लङ्कोपिकेत्यपि ॥ ४५९ तपस्विनी जटामांसी जटिला लोमशा मिसी । वपत्रमुत्कट भङ्गं वचं चोचं वराङ्गकम् ॥ ४६०
१ 'आस्फोता'. २ 'चित्रतन्तुला'. ३ 'तन्तुल:'. ४ 'सरणा', 'सवहा'. ५ 'रेचनी'. ६ 'लोचमर्कट:'. ७ 'वारणवपा'. ८. 'नागसुगन्धा'. ९ 'ज्योत्स्ना'. १० 'झाटा'. ११ दशपुरम्', 'दशपुरम्'. १२ 'शुकवहम्', 'वहपुष्पम्' इति. १३ 'मरुत्' इति पूर्वान्वय्यपि.
For Private and Personal Use Only