________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१० लिङ्गानुशासनम् ।
१२३
१२४
स्त्रीक्लीबयोर्नग्वं शुक्तौ विश्वं मधुकमौषधे । माने लक्षं मधौ कल्पं क्रोडाङ्के तिन्दुकं फले ॥ १२२ तरलं यवाग्वां पुष्पे पाटलं पटलं चये । वसन्ततिलकं वृत्ते कपालं भिक्षुभाजने ॥ अर्धपूर्वपदो नावष्टौ क्वचित् । चौराधमनोज्ञाद्यकञ्कथानक कशेरु के || वंशिक वक्रोष्टिक कॅन्यकुब्जपीठानि कर्मवहित्यम् । रेशनं रसनाच्छोर्टनशुम्बं तुम्बं महोदयं कांस्यम् || मृगव्यचव्ये च वणिज्य वीर्य नासीरमात्रा पर मन्दिराणि । तमिस्रशस्त्रे नगरं मसूरत्वक्क्षीरकादम्बर कहलानि || स्थालीकदल्यौ स्थलजालपित्तला गोलायुगल्यो 'डिशं च 'छर्दि च । अलाबुजम्बूडूरुषः सरःसदोरोदोचिषी दाम गुणे वयट्तयट् ॥ इति स्त्रीनपुंसकलिङ्गाः ।
Acharya Shri Kailassagarsuri Gyanmandir
परलिङ्गो द्वन्द्रोंऽशी, ङेऽर्थो वाच्यवदत्यमिति नियताः । अरुयारोपाभावे गुणवृत्तेराश्रयाद्वचनलिङ्गाः ॥
१२५
For Private and Personal Use Only
१२६
1
१२९
१३०
म्वतबिलिङ्गः मरकोऽनुतर्षे शलल: शले । करकोऽब्दोपले कोश: शिम्बाखङ्गपिधानयोः ।। १२८ जीवः प्राणेषु, केदारे वलज:, पवने खल: । बहुलं वृत्तनक्षत्रपुराद्याभरणाभिधा ।। भल्लातक आमलको हरीतकविभीतकौ । तारकाडकपिटकस्फुलिङ्गा विडङ्गतैौ ॥ पटः पुटो बटो वाटः कपाटशकटौ कटः । पेटो मेठः कुण्डनीडर्विषाणास्तूणङ्कतौ ॥ मुस्तः कुँथैङ्गुदजृम्भदाडिमाः पिठरंप्रतिसरपात्रकंदराः । नखरो वलूरो दरः पुरश्छत्रः कुँवैलमृणालमण्डलाः || नालप्रणालपटलार्गलश्टङ्खलकन्दलाः । पूलावहेलौ कैलशर्कटाहो पेष्ट विषु ||
१३१
38
इति स्वतस्त्रिलिङ्गाः ।
१२७
१३२
१३३
१३४
१. अर्धनावी अर्धनावम्. २. 'वैदग्ध्यं वैदग्धी, राजधानी राजधानम्, आम्थानी आस्थानम्' इत्यादयः. ३. मनोज्ञाद्यन्तर्गणवर्जितेभ्यश्चौरादिभ्यो योऽकञ्प्रत्ययस्तदन्तम् । चौरिका चौरकमित्यादि । मानोज्ञकमित्येव, ४ . अथ 1 कान्ताः. ५. जान्तः. ६ ठान्तः ७ तान्तः ८ थान्ता: ९ नान्ताः १०. चान्तौ ११ यान्ताः १२. रान्ताः १३. लान्ता:. १४. शान्तः १५. अर्थकारान्तः १६. अथोकारान्त: १७. अथ व्यञ्जनान्ताः . १८. द्वयी द्वयम्, चतुष्टयी चतुष्टयम्. १९. बहुलं लक्ष्यानुसारेण २०. अथ कान्ताः २१. गान्तौ २२. टान्ताः २३. ठान्तः २४. डान्तौ . २५. णान्तौ . २६. तान्तौ २७. थान्तः २८. दान्तः २९. भान्तः ३० मान्त: ३१. रान्ताः ३२. लान्ताः. ३३. शान्तः. ३४. हान्तः. ३५. इकारान्तः. ३६. उकारान्तौ ३७. अंशी तत्पुरुषो यथा --- राजपुत्री, अर्धपिप्पली, द्वितीयभिक्षा, इत्येवमादयः. ३८. ङेर्थश्चतुर्थ्यर्थकोऽर्थशब्दोऽन्ते यस्य स वाच्यलिङ्गो यथा -- द्विजार्थः सूपः, द्विजार्था यवागूः, द्विजार्थं पयः । डे (ङ) ग्रहणात् धान्येनार्थो धान्यार्थ इत्येव । अर्थग्रहणात् कुण्डलहिरण्यमित्येव. ३९. अपत्यादयो नियतलिङ्गा यथा - अपत्यं दुहिता पुत्रश्च । रक्षः पुमान् स्त्री च । वेदाः प्रमाणम्, स्मृतयः प्रमाणम् । विद्या गुणः शौर्य गुणः. ४०. गुणो विशेषणं प्रवृत्तिनिमित्तं तदाश्रया वृत्तिर्यस्य तस्य विशेष्यवशाद्वचनं लिङ्गं च भवतः । प्रवृत्तिनिमित्तस्य गुणद्रव्य क्रियाभेदात्रैविध्यम् । गुणवाची शुक्लः शुक्रा शुक्लम्, विद्वान् विदुषी विद्वत् ।