________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
अभिधानसंग्रहः-१० लिङ्गानुशासनम् । मन्दाक्षवीक्षमथ सक्थि शेयातु यातु स्वाद्वाशु तुम्बुरु कशेरु शलालु चालु । संयत्ककुन्महदहानि पृषत्पुरीतत्पर्वाणि रोम च भसच्च जगल्ललाम ॥
इति नपुंसकलिङ्गाधिकारः।
पुंस्त्रीलिङ्गश्चतुर्दशेऽङ्के शङ्कुर्निरये च दुर्गतिः । दोर्मूले कक्ष आकरे गओ भूरुहि बाणपिप्पलौ ॥७५
___नाभिः प्राण्यङ्गके, प्रधिर्ने मौ, कचन बलिहे कुटः । श्रोण्यौषध्योः कटो, भ्रमो मोहे, पिण्डो वृन्दगोलयोः ॥
७६ भकनीनिकयोस्तारो भेऽश्लपहस्तश्रवणाः । कणः स्फुलिङ्गे लेशे च वराटो रज्जुशस्त्रयोः ॥ ७७ कुम्भः कलशौ तरणिः समुद्राकौशुयष्टिषु । भागधेयो राजदेये मेरुजम्यां सुदर्शनः ॥ करेणुर्गजहस्तिन्योरल्याख्यापत्यतद्धितः । लाजवस्त्रदशौ भूम्नीहाद्याः प्रत्ययभेदतः ॥
शुण्डिकचर्मप्रसेवको सल्लकमल्लकवृश्चिका अपि ।
शल्यकधुटिको पिपीलिकश्शुलुकहुडुक्कतुरुष्कतिन्दुकाः॥ शुङ्गोऽथ लञ्च जसाटसटाः मृपाटः कीट: किटस्फटघटा वरटः किलाटः । चोटश्चपेटफटशुण्ड गुडाः सशोणाः स्युर्वारिपर्णफणगतरथाजमोदाः ।।
विधकँपकलम्यजित्यर्वीः सहचरमुद्गरनालिकेरहाराः ।
बहुकरकृसरौ कुठारशारौ वल्लरशफरमसूरकीलरालाः ।। पटोलः कम्बलो भल्लो दंशो गैण्डूषवेतसौ । लालसो रभसो वतिवितस्तिकुटयत्रुटिः ॥
ऊर्मिशम्यौ रत्यरत्नी अवीचिर्लव्यण्याणिश्रेणयः श्रोण्यरण्यौ । पाणिशल्यौ शाल्मलियष्टिमुष्टी योनीमुन्यौ स्वातिगव्यूतिवस्त्यः ।। मेथिर्मेधिमशी मषीषुधी ऋष्टिपाटलिजाटली ।
पृश्निस्तिथ्यशनी मणिः सृणिमौलिः केलिहलीमरीचयः॥ हन्वाखूकर्कन्धुसिन्धुमृत्युमन्ववारूरुः । कन्दुः काकुः किष्कुर्बाहुगवेधू रौं गौर्भाः ॥ ८६
इति पुंस्त्रीलिङ्गाः। पुनपुंसकलिङ्गोऽनः शङ्ख पद्मोऽजसंख्ययोः । कंसो पुंसि कुशो वहिर्बालो ह्रीवेरकेशयोः ॥ ८७ द्वापरः संशये छेदे पिप्पलो विष्टरोतरौ । अब्दो वर्षे दरखासे कुकूलस्तुषपावके ॥
परीवादपर्य योजन्यतल्यौ तपोधर्मवत्सानि माघोष्णहृत्सु ।
वटस्तुल्यतागोलभक्ष्येषु वर्ण: सितादिस्वराद्यो रणे संपरायः ॥ १. अथेकारान्ता:. २. अथोकारान्ताः. ३. अथ व्यञ्जनान्ताः. ४. 'एकदशशत-' इत्यादिगणनायां चतुर्दशेऽङ्के. ५. अलेभ्रमरस्य नामानि. ६. अथ कान्ताः. ७. गान्तः. ८. चान्तः. ९. जान्ताः. १०. टान्ताः. ११. डान्ताः. १२. णान्ताः. १३. तान्तः. १४. थान्ताः. १५. दान्तः. १६. धान्तः. १७. पान्तः. १८. बान्तः, १९. यान्तः. २०. रान्ताः. २१. लान्ताः. २२. शान्तः. २३. षान्तः. २४. सान्ताः. २५. अथ ह्रस्वकारान्ता यथालाभं यन्ता अपि. २६. अथोकारान्ताः. २७. ऐकारान्तः, २८. ओकारान्तः. २९, व्यञ्जनान्तः, ३ ३१. यथासंख्येन.
For Private and Personal Use Only