________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
१० लिङ्गानुशासनम् । द्वन्द्वैकत्वाव्ययीभावौ, क्रियाव्ययविशेषणे । कृत्याः क्तानाः खल्अिद्भावे, आ त्वात्त्वादिः समूहजः॥५१ गायत्र्याधण्स्वार्थे ऽव्यक्तमंथानकर्मधारयः । तत्पुरुषो वा बहनां चेच्छाया शालां विना सभा ॥६० राजवर्जितराजार्थराक्षसादेः परापि च । आदावुपक्रमोपज्ञे कन्धोशीनरनाम्नि च ॥ ६१ सेनाशालासुराच्छायानिशं वोर्णा शशात्परा । भाद्गणो गृहतः स्थूना संख्यादन्ता शतादिका ॥६२
मौक्तिक माक्षिकं सौप्तिकं क्लीतकं नाणकं नाटकं खेटक तोटकम् । आह्निकं रूपकं जापकं जालकं वैणुकं गैरिक कारकं वासुकम् ॥ रुचकं धान्याकनिःशलाकालीकालिक शल्कोपसूर्यकाल्कम् । कवककिवुकतोकतिन्तिडीकै कच्छत्राकत्रिकोल्मुकानि ।।
माढीककदम्बके बुकचिवुककुतकमनूकचित्रके।
कुब्जकं मधुपर्क शीर्षके शालूकं कुलकं प्रकीर्णकम् ॥ . हल्लीसकपुष्पके खलिङ्गस्फिगमङ्गप्रगचोबीपिञ्जम् । रिष्टं फाण्टं ललाटमिष्टव्युष्टकगेटकृपीटचीनपिष्टम ॥ शृङ्गाटमोरटपिटान्यथ पृष्ठगोष्ठे भाण्डाण्डतुण्डशरणग्रहणेरिणानि । पिङ्गाणतीक्ष्णलवणद्रविणं पुराणं त्राणं शणं हिरणकारणकामणानि ।। पर्याणर्णघ्राणपारायणानि श्रीपर्णोष्णे धोरणझूणर्भूतम् । प्रादेशान्ताश्मन्तशीतं निशान्तं वृन्तं तृस्तं वार्तवाहित्यमुक्थम् ॥ अच्छोदगोन्दकुसिदानि कुसीदतुन्दवृन्दास्पदं देपेदनिम्नंसशिल्पतल्पम् ।
कूर्पत्रिपिष्टपपरीपवदन्तरीपरूपं च पुष्पनिक रुम्बकुटुम्बशुल्बम् ॥ प्रैसभतलभर्युष्माध्यात्मधामर्मसूक्ष्म किलिमतलिमतोक्मं युग्मतिग्मं त्रिसंध्यम् ।
किसलयशयनीये सायखेयेन्द्रियाणि द्रुवयभयकलत्रद्वापरक्षेत्रसत्रम् ॥ ७० शृङ्गवेरमजिराभ्रपुष्कर तीरमुत्तरमगारनागरे । फारमक्षरकुकुन्दुरादरप्रान्तराणि शिबिरं कलेवरम् ७१
सिन्दूरमण्डूरकटीरचामरक्रूराणि दूसररवैरचत्वरम् । उशीरपतिालमुलूखलातवे सत्त्वं च सान्त्वं दिवकिण्वपौतवमः ॥ विश्वं वृशं पलिशमर्पिशकिल्विषानुतर्पिषं मिषमृचीपमृजीषशीर्षे । पीयूषसोध्वसमहानससाहसानि कासीसमत्सतरसं यवसं बिसं च ॥
७३
१. भावे कृत्यप्रत्ययान्ता एघनीयप्रभृतयः, भावे क्तान्ता हसितप्रभृतयः, भावेऽनान्ता हसनप्रभृतयः, भावे खल्प्रत्ययान्ता दुर्भवदुराढ्यभवप्रभृतयः, भावे जित्प्रत्ययान्ताः सांरावीणसांकौटिनप्रभृतयः. २. 'ब्रह्मणस्त्वः' इत्यभि. व्याप्य भावार्थकप्रत्ययान्ता शुक्लत्व-शौक्लय-सरव्य-स्तेय-कापेय-द्वैप-चापल-द्वैहायन-आचार्यक-प्रभृतयः, ३. गायत्रत्रैष्टुभप्रभृतयः. ४. अव्यक्तलिङ्गकम्. ५. अथ 'अनकर्मधारयस्तत्पुरुषः' इत्यधिक्रियते. ६. शतम्, सहस्रम्, इत्यादि. ७. अथ कान्ताः. ८. खान्ताः. ९. गान्ताः. १०. चान्तः. ११. जान्तौ. १२. टान्ताः. १३. ठान्तौ. १४. डान्ताः. १५. णान्ता:. १६. तान्ताः. १७. थान्तौ. १८. दान्ताः. १९. दं कलत्रम् ; प्रमदादयोऽपि. २०. नान्तः. २१. पान्ताः. २२. बान्ताः, २३. भान्तौ. २४. मान्ताः. २५. यान्ताः, २६. रान्ता:. २७. अररं कपाटम्. २८. लान्तौ. २९. वान्ता:. ३०. शान्ताः. ३१. पान्ताः. ३२. सान्ताः.
For Private and Personal Use Only