________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१० लिङ्गानुशासनम् । किखिस्ताडिक म्बी युतिः शारिरातिस्तटिः कोटिविष्टी वटिष्टिवीथी । दरिर्वतरिम अरिः पुञ्जिभेरी शरारिस्तुरिः पिण्डिमाढी भुषुण्डिः ॥
राटिराटिरटविः परिपाटि: फालिगालिजनिकाकिनि कानिः ।
चारिहानिवलभि प्रधिकम्पी चुल्लिचुण्डितरयोंऽति...'शाणी ।। मनिः सानिमेनी मरिर्मारिरथ्योषधी विद्रधिल्लिरि: पारिरभ्रिः । शिरोधिः कविः कीर्तिगेन्त्रीकबर्यः कुमार्याढकी स्वेदनी हादिनीली ॥ हरिण्यश्मरी कर्तनीस्थग्यपट्यः करीयकपद्यक्षवत्यः प्रतोली ।
कृपाणीकदल्यौ पलालीहँसन्यौ वृसी गृध्रसी धर्घरी कर्परी च ॥ काण्डी खल्ली मदी घटी गोणी पण्डाल्येषणी द्रुणी । तिलपर्णी केवली खटी नीरसवत्यौ च पातली॥
वाली गन्धोली काकली गोएयजाजीन्द्राणी मत्स्यण्डी दामनी शिञ्जिनी च । शृङ्गी कस्तूरी देहली मौयंतिभ्यासन्दी क्षैरेयी दंद्रुपY.......॥ कर्णान्दुकच्छू तनुरज्जुचञ्च स्नायु हः मीमधुरौ स्फिगैर्वा । दायोंदिवौ स्तुक्त्वगृचः शरद्वाछर्दिहरत्पामहषदृशो नौः ।।
इति स्त्रीलिङ्गाधिकारः।
मैलस्तुतत्तमंयुक्तररुयान्तं नपुंसकम् | वेधआदीन्विनासन्तं द्विस्वरं मन्नकर्तरि ॥
धनरत्ननभोन्नहृषीकतमोऽस्मृणाङ्गणशुक्तशुभाम्बुरुहाम् । अघगृथजलांशुकदारुमनोविलपिच्छधनुर्दलतालुहृदाम् ॥ हलदुःखसुखागुरुहिङ्गुरुचत्वचभेषजतुत्यकुसुम्भदृशाम् ।।
मरिचास्थिशिलाभव मृक्कयकृन्नलदान्तिकवल्कलसिद्मयुधाम् ॥ मौवीरस्थानकद्वारक्लोमधौतेयकामृजाम् । लवणव्यञ्जनफलप्रसूनद्रवंतां सभिद् ॥ परं सद्माङ्गयोइछेत्रशीर्षयोः पुण्डरीकके । मधु द्रवे ध्रुवं शश्वतर्कयोः स्वपुरं घटे ॥ अयूपे दैवेऽकार्यादौ युगं दिष्टं तथा कटु । असे द्वन्द्वं स्थले धन्वारिष्टमद्रुमपक्षिणोः ॥ ५६ धर्म दानादिके तुल्यभागेऽध ब्राह्मणं श्रुतौ । न्याय्ये सारं पद्ममिभविन्दौ काममनुमतौ ॥ ५७ खलं भुवि तथा लक्ष वेध्ये ऽहः सुदिनैकतः । भूमोऽसंख्यात एकार्थे पंथः संख्याव्ययोत्तरः ॥ ५८
१. चतुर्णां समाहार:. २. अथ दीर्धकारान्ताः. ३. ईली खड्ग एकधारः. ४. हसन्त्यपि, ५. अतिभी. ६. अथ तस्वोकारान्ताः. ७. अथ दीर्घोदन्ता:. ८. अथ द्योनौवजिता हलन्ताः. ९, अर्वागित्यव्ययमपि. १०. वार् इत्यस्य नपुंसकत्वमपि. ११. नान्ताः काञ्चनमित्यादयः, लान्ताश्चक्रवालमित्यादयः, स्त्वन्ता वस्तुमस्त्वित्यादयः, तान्ताः शीतद्वैतप्रभृतयः, त्तान्ता भित्तपित्तप्रभृतयः, संयुक्तरान्ता अग्रप्रभृतयः, संयुक्तरुशब्दान्ता असुप्रभृतयः, संयुक्तयान्ता लक्ष्यद्रव्यप्रभृतयः. १२. कर्तृभिन्नार्थकमन्प्रत्ययान्ता भस्मसझप्रभृतयः. १३. धनादीनामघादीनां हलादीनां मरिचादीनां सौवीरादीनां लवणादीनां भेदसहितानां नाम नपुंसकम् . १४. शिलाभवं शैलेयम्. १५. अग्निसंयोगेन द्रवीभवतां सुवर्णादीनाम् . १६. छत्रे पुण्डरीकम् , शीर्ष कम्. १७. अयूपे युगम् , दैवे दिष्टम् , अकार्यमत्सरदूपणेषु कटु. १८. समासभिन्नेऽर्थे. १९. सुदिनाहम् , एकाहम् . २०. पाण्डुभूमम् , कृष्णभूमम्, इत्यादि. २१. द्विपथम् , विपथम्, इत्यादि.
For Private and Personal Use Only