________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
अभिधान संग्रह: ह: -- ९ निघण्टुशेषः ।
३६१
तुम्ब्यां पिण्डफलेक्ष्वाकुस्तिक्तबीजा महाफला । अलावूः क्षत्रियवरा कटुका लावुनी च सा ।। ३५८ चिर्भियां प्रपुसी वालुक्येर्वारूर्व्यडिपत्रिका | ऊर्वारुः कर्करुः कर्कटीस्तत्रा फलावरः || ३५९ छर्दनीव विषाडुश्च तस्याः पक्कफलस्फुटी | कूर्चके शृङ्गकः सर्जो दीर्घायुः कूर्चशीर्षकः ॥ ३६० मङ्गल्यनामधेये प्रजीवकः प्रियजीवकः । ह्रस्वाङ्गको मधुरकः प्राणकश्चिरजीव्यपि ॥ पुष्करमूले स्यान्मूलं वीरपुष्कर नामकम् । पौष्करं पुष्करजटा कश्मीरं पद्मवर्णकम् ॥ मस्तुगन्धायां तु गन्धा खरपुष्पा शकम्भरा । कर्वरी बर्बरी त्रुङ्गी पूनिमयूर इत्यपि || त्रिम्ब्यां रक्तफला गोल्हा प्रवालफल घोषिका । ओष्टोपमफला तुण्डी तुण्डिका पीलुपर्ण्यपि ॥ ३६४ इत्याचार्य श्री हेमचन्द्रविरचिते निघण्टुशेषे चतुर्थः शाककाण्डः ।
३६२
३६३
३७२
रोहिषं कामकं पौरं भूतिकं भूतिकतृणम् । स्तोगन्धिकं धिकं देवजग्धं शकलिपुङ्गले ॥ भूस्तृणं रोहितं छत्रातिच्छत्रककटुम्बके । भूतिकं भूतिकतृणं माला तृणसुगन्धके ॥ दर्भे दभ्रः खरो बर्हिर्वारास्तवीकुत्रः कुशः । सारीवानी रजो गुन्द्रा पवित्रा कुतसावपि ॥ काशे स्यादिक्षुगन्धेक्षुकाण्डश्चामरपुष्पकः । वायसेक्षुः पोटगलः कासेक्षुः कोकिनां क्षकः || उपवस्वजो बालकेशी दृढलतापि च । इक्षू रसालो गण्डीरी गण्डकी क्षुद्रपत्रकः ॥ ३६९ तस्यैकादश भेदाः स्युः पुण्ड्रकान्तारकादयः । नले नङः शून्यमध्यो गमनो नर्तको नटः || ३७० अरण्यनलको रन्ध्री पोटगलो विभीषणः । नलिनुग्रमनलिका नाकुली लेखकाश्चिता ॥ ३७१ शरे तु मुञ्ज वाणाख्यः स्थूलदर्भः पितामहः । गुञ्जस्तजनको भद्रमुख याजनकक्षुरः || मुस्तु जिको मध्ये दृढत्वग्ब्रह्ममेखलः । अथ बालतृणे शष्पं शुकं शालिकमङ्गुलम् ॥ तृणं स्यादर्जुनं घासे यवसं चारि इत्यपि । दुर्वायां तु शतपर्वा भार्गवी विजया जया || मङ्गल्या स्यादलानन्ता मरी प्रतानिका रुहा । सहस्रवीर्या श्यामाङ्गी हरिता हरितात्यपि ।। श्वेतदूर्वा तु गोलोमी शतवीर्या शता लता । गण्डदूर्वायां गण्डाली वारुणी शकुलाक्षकः ॥ मुस्तायां भद्रको भद्र मुस्ताराजकशेरुकः । गुन्द्री वरोहो गाङ्गेयः कुरुविन्दोऽम्बुदाह्वयः ॥ कुटं नटे तु कैवर्ती मुस्तकं जीवनाद्वयम् । आकाण्डीरकं जीवनं गोनर्द गोपुरप्लवम् || शतपुष्पंदारपुरं वानेयं परिपेलवम् । जलमुक्ता मुस्तकाभं शैवालदल संभवम् ॥ वीर वीरतरं वीरभद्रं सुमूलकम् । मूलेऽस्योशीरमभयं समगन्धि रणप्रियम् || लामज्जके तु नलदममृणालं लवं लघु । इष्टकापथकं शीघ्रं दीर्घमूलं जलाशयम् ॥ इत्याचार्य श्री हेमचन्द्रविरचिते निघण्टुशेषे पञ्चमस्तृणकाण्डः ।
३७३
३७४
For Private and Personal Use Only
३६५
३६६
३६७
३६८
३७५
३७६
३७७
३७८
३७९
३८०
३८१
अथ धान्ये सस्यं सीत्यं त्रीहिः स्तम्बकरि अपि । आशौ स्यापाटलो त्रीहिर्गर्भपाकिणि षष्टिकः || ३८२ शालौ तु कलमाद्याः स्युः कलमे तु कलायकः । लोहिते रक्तशालिः स्यान्महाशाली सुगन्धिकः ३८३ यवे हयप्रियस्तार्क्ष्यशूकस्तोक्यस्तुसो हरित् । मङ्गल्यके स्यान्मसूरः कलाये सतीनकः ॥ ३८४ हरेणुः खण्डिकश्चाथ चणके हरिमन्धकः । माषे तु मदनो नन्दी सरी बीजवरो बली ॥ मुद्द्रे तु प्रघनो लोभ्यो वलाटो हरितो हरिः । पीतेऽस्मिन्वसुखण्डीरः प्रवेलजयशारदाः ॥ कृष्णे प्रवरवासन्तहरिमन्धजशिम्बिका: । वनमुद्रे तु वरका निगूढककुलीमकाः ॥ खण्डिको राजमुद्रे तु मकुष्टकमयुष्टकौ । गोधूमे सुमनो वल्ले निष्पावः शितिबिम्बिकः ।।
1
३८५
३८६
३८७
३८८