________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ शाककाण्ड ।
विप्रसूनं नालीकं तामरसं महोत्पलम् । तज्जलात्सरसः पकानपरै रुहजन्मजैः || पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहम् । रक्तोत्पलं कोकनदं कैरवेण्यां कुमुद्वती ॥ उत्पले स्यात्कुवलयं कुवेलं कवलं वलम् । ते तु कुमुदं चैव कैरवं गर्दभाह्वयम् || नीले तु स्यादिन्दीवरं हलकं रक्तसंधिकम् । सौगन्धिके तु कल्हारबीजकोशे वराटकः ॥ पद्मनाले तु मृणालं ........तन्तुलं बिसम् । किञ्जल्के केसरं नव्यदले संवर्तिका भवेत् ॥ पद्मकन्दे करहाटशिर्फ शालूकमौत्पले | पद्मवीजे तु पद्माक्षं पद्मकर्कटिकेत्यपि ॥ वारिपय तु पानीयपृष्ठगा कुम्भिका हटः । जलशु के जलनीली तथा शैवालशैवले || इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे तृतीयो लताकाण्ड: ।
For Private and Personal Use Only
११
३२५
३२६
३२७
३२८
३२९
३३०
३३१
३३४
३३५
शतपुष्पायां तु घोषा शताह्वा माधवी मिषिः । अतिछत्रा छत्रपुष्पा वाक्पुष्पा कारवी सहा ||३३२ जीरके तु कणाजाजी जरणः कणजीरकः । कृष्णेऽस्मिन्कारवी पृथ्वी सुगन्धा तुषत्री पृथुः ||३३३ उपकुवी कुविका च कालोपकुञ्चिकापि च । रसोने लशुनो म्लेच्छकन्दोरिष्टो महौषधम् ॥ महान्दो पदोऽप्येष गृञ्जनो दीर्घपत्रक: । पलाण्डौ यवनेष्टः स्यात्सुकन्दो वक्रभूषणः ॥ फरणः स तु हरितो लताओं दुद्रुमोऽपि च । सप्तलायां बहुफेना सातला बिन्दुलामली ॥ सारी मरालिका दीप्ता फेना च मकिसा यवा । प्रसारण्यां चारुपर्णी भद्रपर्णी प्रतानिका ॥ भद्रबला भद्रलता भद्रकाली महाबला । सारणी सुप्रसारा च राजबला च सापि च ॥ ब्राह्मी वयःस्था मत्स्याक्षी ब्राह्मणी सोमवल्लरी | सरस्वती सत्यवती सुख ब्रह्मचारिणी || सूरणे कण्डुरः कन्दोऽर्शोघाती चित्रदण्डकः । वृद्धदारुके वाघेगी जीर्णवालुकजुङ्गकौ ॥ अजाण्टी ऋक्षगन्धा स्यादन्तकोटकपुष्प्यपि । सुवर्चलायां मण्डूकी बदरादित्यवल्लभा ॥ मण्डूकपर्ण्यभक्तादित्यवल्ली सुखोद्भिदा । भृङ्गराजे भृङ्गरजो भृङ्गारः केशरञ्जनः ॥ अमरको भेकरजो भुङ्गो मार्कत्र इत्यपि । कासमर्दे वरिमर्दः कालं कतककर्कशः ॥ वास्तुके तु शाकश्रेष्ठः प्रवालः क्षारपत्रक: । शाकवीरो वीरशाकस्ताम्रपुष्पः प्रसादकः ॥ पालङ्कयायां तु पालङ्कया छुरिका मधुसूदनी । जीवन्त्यां स्याज्जीवनीयजीवनी जीववर्द्धिनी ॥ माङ्गल्यनामधेया च शाकश्रेष्ठा यशस्करी । स्यादम्ललोणिकायां तु चाङ्गेरी चुक्रिका रसा ॥ ३४६ अम्बष्ठाम्लोलिका दन्तशठाटोलाम्लटोलकः । नरेन्द्रमाता क्षुद्राम्ली चतुष्पर्णी च लोणिका || ३४७ तन्दुलीये मेघनादस्तन्दुली तन्दुलेरकः । गण्डीरको रक्तकाण्डो विषहार्यल्पमारिषः || समण्टो तु तोयवृत्तिर्गण्डीरस्तोयमञ्जरी । समष्टीला शोषहरी जलापामार्गतुल्यकः || अन्यः सुस्थलगण्डीरः कर्वरष्टकदेशजः । काकमाच्यां काकमाची काकसाहा वृषायणी ॥ ३५० श्रीहस्तिन्यां तु भूरुण्डी कुरुण्डी काश्मरीरिपुः । सुनिषण्णे सुचिपत्रः स्वस्तिकः शिरिवारकः॥ ३५१ श्रीवारकः शितिवरो वितुन्नः कुक्कुटः शितिः । मूलके तु महाकन्दो रुविष्यो हस्तिदन्तकः || ३५२ वुस्तिका नीलकण्ठश्च सेकिमो हरिपर्णकः । चाणाक्यमूलके शालमर्कटो मरुसंभवः ॥ ३५३ विष्णुगुप्त ... तोमिश्रः स्थालयो मर्कटोऽपि च । हिलमोच्यां शङ्खधरा जलब्राह्मी च मोत्रिका || ३५४ कलम्ब्यां तु शतपर्वा केलम्बूर्यायसी च सा । कारवेल्लयां तु सुषत्री कटिल्ला मृदुपणका || पटोले 'तु पाण्डुफलः कुलकः कर्कशच्छदः । राजीफल: कफहरो राजिमानमृताफलः || कङ्गोटे तु किलासमतिक्तपर्वः सुगन्धकः । कूष्माण्डके तु कर्कारुः कलिङ्गयां बहुपुत्रिका ।। ३५७
३४८ ३४९
३५५ ३५६
३३६
३३७
३३८
३३९
३४०
३४१
३४२
३४३
३४४
३४५