________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-९ निघण्टुशेषः । एकाष्टीला रसाम्वष्टाम्बष्ठकी वृकदन्तिका । शतावर्या बहुसुता पीवरीन्दीवरी वरी॥ २९१ शतमूला शतपदी शतवीर्या मधुस्रवा । नारायणी द्वीपिशत्रुद्वीपिकाभीरुपत्रिका ॥ २९२ महापुरुषदत्तोर्ध्वकण्टका वरकण्टका । सहस्रवीर्या""सुन्यभीरुः सवरणीत्यपि ॥ २९३ कटुकायां मत्स्यपित्ता रोहिणी कटुरोहिणी । अशोकरोहिणी कृष्णभेदा तिलकरोहिणी ॥ २९४ कटम्भरा काण्डरुहा गस्ना तिक्तकरोहिणी । तिक्तारिष्टा कटुमत्स्या चक्राङ्गी शकुलादनी ॥ २९५ कपिकच्छा मह्य गुप्ता कण्डुरा दुरभिग्रहा । अजहा मर्कटी व्यण्डा कच्छुरा कपिकच्छुरा ॥ २९६ ऋष्यप्रोक्ता शूकशिम्बी लाङ्गली प्रावृषायणी । आर्यभी वह्निपर्याया कपिरोमा दुरालभा ॥ २९७ मञ्जिष्ठायां रक्तयष्टिः समङ्गा विकसारुणा । भण्डीरी मञ्जका भण्डी जिङ्गी योजनवयपि ॥ २९८ कालमेषी कालगोष्टी मण्डूकपर्णिकापि च । मरिचे मलिनं कृष्णं वेल्लजं धर्मपत्तनम् ॥ २९९ पवनेष्टं शिरोवृन्तं मूषणं कोलकं च तत् । पिप्पल्यां च पला कृष्णा वैदेही मागधी कणा ॥ ३०० शौण्डी श्यामोषणा कोलोपकुल्या कृष्णतन्दुला । तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटकाशिरः ॥३०१ समूलक कोलमूलं कटुग्रन्थिकमूषणम् । चविकायां तथा चव्यं चवनं कालवल्यपि ॥ ३०२ तत्फले वसिरो हस्तिपिप्पली श्रेयसीत्यपि । गिरिपामरस्फोता विष्णुकान्ता पराजिता ॥ ३०३ सा तु श्वेता'"नामा कटभी श्वेतपुष्पिका । श्वेतस्यन्दा श्वखुरश्च कृष्णा त्वव्यक्त गन्धिका ॥ ३०४ नीलस्यन्दा नीलपुष्पी महाश्वेताङ्गवन्दना । स्यादिन्द्रवारुणी त्वैन्द्री विषादनी गवादनी ॥ ३०५ इन्द्रेर्वारुः क्षुद्रफला गोद्गुवावगवाक्ष्यपि । द्वितीयेन्द्रवारुण्यां तु चित्रफला महाफला ॥ ३०६ आत्मरक्षा विशाला च पुसी तुम्बसीत्यपि । वचायामुग्रगन्धोया जटिला शतपर्विका ॥ ३०७ इक्षुकणिका गोलोमी लोमशा सूतनाशिनी । अन्या श्वेतवचा मेध्या षड्मन्था हैमवत्यपि ॥ ३०८ शारिवायां गोपकन्या गोपवल्ली प्रतानिका । गोप्यास्फोता लता श्वेता शरटा काष्टशारिवा ।। ३०९ नागजिह्वाथ सा कृष्णभद्रा चन्दनशारिवा । भद्रवल्ली कृष्णवल्ली चन्दनोत्पलशारिवा ॥ ३१० मूर्वायां मोरटा देवी मधुश्रेणी मधूलिका । देवश्रेणी मधुरसा गोकर्णी तेजनी स्रवा ॥ ३११ धनुःश्रेणी वापगुणी पीलुर्ना तिक्तवल्कली । पीलुपर्णा स्निग्धपर्णी .....................॥ ३१२ लाङ्गल्यां हलिनी नन्दा विशल्या गर्भपातिनी । अनन्ताग्निशिखा शक्रपुष्पिका कलिहारिका ॥ ३१३ गुडच्याममृता सोमवल्ली वत्सादनी धरा । छिन्नोद्भवा छिन्नाहा विषन्नी देवनिर्मिता ॥ ३१४ विशल्या कुण्डली छिन्ना तत्रिका चक्रलक्षणा । देव्यनन्ता मधुपर्णी जीवन्त्यमृतवल्यपि ॥ ३१५ देवताडे देवदाली वृत्तकोशा गरागरी । जीमूतकस्तालकश्च वेण्या सुविषघातिनी ॥ ३१६ कोशातक्यां कृतच्छत्रा जाली घोषा सुतिक्तका । मृदङ्गफलि.""क्षटा घण्टाली रक्तवेधना ॥ ३१७ धामार्गवे पीतपुप्पो महाजला महाफला । कर्कोटकी कोशफला राजकोशातकीति च ॥ ३१८ हस्तिकोशातकी त्वन्या विशाला कर्कशच्छदा। क्षीरिण्यां स्यात्कदुपर्णी धर्षणी पीतदुग्धिका ॥३१९ फेनक्षीरा हेमक्षीरा पीतक्षीरा करीषणी। हेमा या हेमशिखी हेमवती हिमावती ॥ ३२० शङ्खिन्यां स्याद्वनहरी तस्करी चोरपुष्पिका । किशिनी ग्रन्थिका चण्डा श्वेतबुध्ना निशाचरी।।३२१ आखुप| पुत्रश्रेणी न्यग्रोधा शम्बरी वृषा । चित्रोपचित्रा रण्डाख्युः प्रत्यक्श्रेणी द्रवत्यपि ॥३२२ पद्मिन्यां तु महावल्ली बिसिनी बिसनाभयः । पलासिनी नालकिनी नलिनी पुटकिन्यपि ॥ ३२३ कमले नलिनं पद्ममरविन्दं कुशेशयम् । परं शतसहस्त्राभ्यां पत्रं राजीवपुष्करे ।। ३२४
For Private and Personal Use Only