________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ लताकाण्डः ।
२६२
२७०
बलायां शीतपाकी स्याद्भोदन्योदनाह्वया | वाट्यालकस्तथा वाद्यपुष्पिका पीतपुष्पिका || देवसहा सहदेवातिवला बाह्यपुष्पिका । ऋष्या प्रोक्ता ऋष्यगन्धा कङ्कता वर्षपुष्पिका ॥ वाट्यायनी भूरिबला तिष्या वीर्या बृहद्बला | महागन्धा गन्धबली मङ्गल्यार्थप्रसाधनी ॥ मुसल्ह्यां तु तालमूली दुर्नामारिर्म विषा । वृष्यकन्दा तालपर्णी समूला बलदा शिवा || हिङ्गौ जतुकवाल्हीका गूढगन्धानि रामटम् । सहस्रवेधि सूतघ्नं जरणं सूपधूपनम् ॥ हिङ्गुपत्र्यां पृथुः पृथ्वी दीर्घिका चारिपत्रिका । जातका रामठी वंशपत्रा पिण्डा शिवाटिका ॥ २६३ कारवी करवी तन्वी वाष्पिका बिल्वकेत्यपि । काकजङ्घायां तु दासी लोमहीना प्रवाचलः ॥ २६४ नदीकान्तो नद्यास्याच पारावतपदीत्यपि । काकनासायां सुरङ्गा वायसी वायसाङ्गिका ॥ २६५ वारुणी तस्कर स्नायुः काकतुण्डफला च सा । पाषाणभेदे नगभिच्छिलाभिच्चित्रपर्णकः ॥ २६६ हायां विगन्धा वपुषा मत्स्यगन्धिनी । सान्याश्वत्थफला ध्वाङ्गनाभिका कच्छुनाशिनी || २६७ घण्टारवायां स्यान्मरुयपुष्पिका श घण्टिका । अल्पघण्टा बृहत्पुष्पी शणपुष्पी महाशणः || २६८ शणे तु किंकिणी जाली जन्तुनन्तुर्महाशणः । शीघ्रप्ररोही बलवान्सुपुष्पः क्षेत्रमण्डनः ॥ २६९ कुसुम्भेऽग्निशिखं महारञ्जनं कमलोत्तरम् । शालपर्ण्य दीर्घमूला त्रिपर्णी पीतिनी ध्रुवा || विदारिगन्धातिगुहा स्थिरा भौमांशुमत्यपि । भायी वर्वरकः पद्मा वन्दकोऽङ्गारवल्लिका ॥ २७१ गर्दभशाक त्राह्मण्यौ ही ब्राह्मणयष्टिका । आवर्तक्यां चर्मरङ्ग विभाण्डी पिच्छिका लता || २७२ रक्तपुष्पा दुकिनी स्यान्महाजालिनिका च सा । नाकुल्यां स्मारक्षीपीडा वेत्रमूला विसर्पिणी ।। २७३ शङ्खनी वृद्धपादा च यवतिक्तायसीश्वराः । तेजस्विन्यां पारिजाता पीताश्वन्ना महौजसी ॥ २७४ तेजोवती तेजिनी च तेजोह्वावल्कलेत्यपि । पथिकायां तु तुलसी तालपत्री लवङ्गकम् ॥ कन्दपत्रत्वचं पत्रा मलपत्रकमुत्तरा | मांस्यां यशी कृष्णजटा नलदा जटिला जटा ।। तपस्विन्यामिषी हिंस्रा क्रव्यादी पिशिता वसा । गन्धमांख्यां पुनः केशी भूतकेशी पिशाचिका ॥ २७७ सुलोमशा भूतजटा भूतनाकेशिकेत्यपि । सुरायां सुरभिर्देया गन्धाढ्यां गन्धमादनी ॥ भूरिगन्धा गन्धवती कुटी गन्धकटी वसा । प्रपौण्डरीके शौण्डर्य सानुजं पौण्डरीयकम् || २७९ प्रपौण्डरीकं चक्षुष्यं सत्पुष्पं सानुमानकम् | जतुकायां तु जतुका जतुकृच्चक्रवर्तिनी ॥ जन्तुका जतुकारी च सहर्षा जननीजनी । मांसरोहायां विकसा वृत्ता चर्मका रुहा ॥ रक्तपायां नमस्कारी समङ्गाञ्जलिकारिका | गण्डकाली शमीपत्रा रास्ता खदिरिका च सा ।। तद्विशेषस्त्रिपादी स्यात्सुपादी हंसपादिका । विषग्रन्थिसपदी घृतमण्डलिकापि च ॥ अथ स्याज्जलपिप्पल्यां शारदी शकुलादनी । मत्स्यादनी मत्स्यगन्धा लाङ्गली तोयपिप्पली || २८४ शिवमयां पाशुपतः सुव्रतो वसुको बुकः । कुलपुष्प: किण्वमूलः पाण्डुरोगप्रियः कुलः ॥ अतिविषायां तु विश्वा भङ्गुरा श्वेतकन्दिका । उपविषा श्यामकन्दा शृङ्गी प्रतिविषारुणा ।। मेदायां स्यान्मणिच्छिद्रा मधुरा शल्यपर्ण्यपि । महाभेदायां तु वसुच्छिद्रा देवमणिर्वसुः ॥ २८७ इत्याचार्य श्री हेमचन्द्रविरचिते निघण्टुशेषे द्वितीयो गुल्मकाण्ड: ।
२७५
२७६
२७८
२८०
२८३
२८५ २८६
For Private and Personal Use Only
२५८
२५९
२६०
२६१
२८१
२८२
गुञ्जायां कृष्णला काकचिञ्चिका काकणिन्दिका । काकादनी काकनखी रक्तिका काकनन्तिका ॥ २८८ काकपीलुश्चक्रशल्या दुर्मेषा ताम्रिकोञ्चटा । चूडामणिर्दुमौधा च शतपाकी शिखण्डिनी । २८९ पाठायां श्रेयसी पापचेलिका वृद्धकर्णिका । वृकं तिक्ता वरतिक्ता प्राचीना स्थायिनी वृकी ।। २९०
१९