________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.४
अभिधान संग्रह: - १ नामलिङ्गानुशासनम् ।
३४३
३४४
३४६
३४७
३४८
३४९
३५०
३५१
३५२
३५३
३५४
३५५
स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं समम् । मकरन्दः पुष्परसः परागः सुमनोरजः || द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम् । अश्वत्थवैणवलाक्षनैयग्रोधैङ्गदं फले | बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् । पुष्पे जातीप्रभृतयः खलिङ्गा व्रीहयः फले ३४५ विदार्याद्यास्तु मूलेsपि पुष्पे क्लीवेऽपि पाटला । बोधिद्रुमश्चलदल : पिप्पलः कुञ्जराशनः ॥ अपत्युर्दधित्थग्राहिमन्मथाः । तस्मिन्दधिफलः पुष्पफलदन्तशठावपि ॥ उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः । कोविदारे चमरिकः कुद्दालो युगपत्रकः ॥ सप्तपर्णी विशाल शारदो विषमच्छदः । आरग्वधे राजवृक्षशंपाक चतुरङ्गुलाः ॥ आरेवतव्याधिघातकृतमालसुवर्णकाः । स्युर्जम्बीरे दन्तशटजम्भजम्भीरजम्भलाः ॥ वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः । पुंनागे पुरुषस्तुङ्गः केसरो देववल्लभः ॥ पारिभद्रे निम्वतरुर्मन्दारः पारिजातकः । तिनिशे स्यन्दनो नेमी रथगुरतिमुक्तकः ॥ वञ्जुलञ्चित्रकृच्चाथ द्वौ पीतनकपीतनौ । आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ॥ वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलक: । पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसंभवे ॥ अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः । पलाशे किंशुकः पर्णो वातपोथोऽथ वेतसे ॥ रथाभ्रपुष्पविदुरशीतवानीरबलाः । द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे || शौभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः । रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ ॥ ३५७ विस्वे शाण्डिल्यशैलूषौ मालूर श्रीफलावपि । लक्षो जटी पर्कटी स्यान्यग्रोधो बहुपाद्वटः ॥ ३५८ गालवः शाबरो लोध्रस्तिरीटस्तित्वमार्जनौ । आम्रभूतो रसालोऽसौ सहकारोऽतिसौरभः ॥ कुम्भोलूखलकं क्लीवे कौशिको गुग्गुलुः पुरः | शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः || ३६० राजादनं प्रियोलः स्यात्सैन्नकदुर्धनुः पटः । गंम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ श्रीपर्णी भद्रपर्णी च काश्मर्यचाप्यथ द्वयोः । कर्कन्धूर्बदरी कोलिः कोलं कुवल फेनिले ॥ सौवीरं बदरं घोण्टाप्यथ स्यात्खादुकण्टकः । विकङ्कतः स्वावृक्षो ग्रन्थिलो व्याघ्रपादपि ॥ ऐरावती नागरङ्गो नादेयी भूमिजम्बुका । तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके || काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके । गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ ॥ ३६५ तिलकः क्षुरकः श्रीमान्समौ पिझावुक । श्रीपर्णिका कुमुदिका कुम्भी कैडर्यकट्फलौ || ३६६ क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः । तैस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥ ३६७ तूलं च नीपप्रियककदम्बास्तु हलिप्रियः । वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ॥ ३६८ गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः । लक्षश्च तिन्तिडी चिञ्चाम्लिकाथो पीतसारके || ३६९
३५६
३५९
३६१
३६२
३६३
३६४
1
१ पवर्गतृतीयमध्योऽपि. २ दन्त्यादिश्र, शम्याकच. ३ तिलिशच ४ कर्परालेोऽपि ५ 'लिकोचक: '. ६ ‘रथ-अभ्र-रथाभ्रपुष्प' इति नामत्रयम् ७ 'दन्त्यादिरपि' इत्यन्ये ८ तीक्ष्णगन्धक - आक्षीव इति; 'अक्षीव' इति स्वादिरपि तीक्ष्णगन्ध- काक्षीर इति रान्तमित्यन्ये. ९ दन्त्यादिश्र. १० संघातविगृहीतम् । कुम्भम्, उलूखलकम्, इति व्यस्तम्; ‘कुम्भोदः, खलकम्' इति वा पाठ: ११ राजाननोऽपि १२ नीरेफोऽपि. १३ 'सन्नकडुः इति स्वामी, 'सन्नको दुध' इति सोमनन्दी - इति मुकुट १४ संघातव्यस्तम् । धनुरुदन्तः, सान्तोऽपि १५ 'कम्भारी.' १६ स्वामी तु 'कर्कन्धूर्वदरी कोलियोंण्टा कुवलफेनिले । सौवीरं वदरं कोलम्' इति पठित्वा 'आद्यास्त्रयो वृक्षार्थाः, शेषाः फलार्था:, घोण्टा तृभयार्थी' व्याचष्टे - इति मुकुटः, १७ 'द' इति मुकुट:.
For Private and Personal Use Only