________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः । घृष्टिः स्पर्धाघर्षणयोर्विष्णुक्रान्तावगहयोः । घोण्टा पूगवदरयोश्चटुश्वाटुपिचण्डयोः॥ १०३ ब्रत्यासने जटा केशविकारे मांसिमूलयोः । झाटो व्रणादिसंमाष्र्टी कुञ्जकान्तारयोरपि ॥ १०४ त्वष्टा विश्वकृत्तक्ष्णोस्त्रटिः संशयलेशयोः । सूक्ष्मैलायां कालमाने त्रोटिश्चश्वां खगान्तरे।।१०५ मीनकटफलयोर्दिष्टं दैवे दिष्टस्त्वनेहसि । दिष्टिरानन्दे माने च दृष्टिआनेऽक्षिण दर्शने ।। १०६ पट्टश्चतुष्पधे पीठे गजादेः शासनान्तरे । व्रणादिबन्धने पेषाश्मनि पट्टी ललाटिका ॥ १०७ गेनोऽथ पटु लवणे पटुस्तीक्ष्णपटोलयोः । स्फुटे रोगविहीने च छत्रायां चतुरेऽपि च ॥ १०८ पुष्टिः स्यात्पोषणे वृद्धौ फटा तु कैतवे फणे । भटो वीरे म्लेच्छभेदेऽपि च भृष्टिस्तु भर्जने १०९ शून्यवाट्यामथ म्लिष्टं म्लानमस्पष्टभाषितम् । यष्टिर्भार्या मधुयष्टयां ध्वजदण्डेऽस्त्रहारयोः॥११० रिष्टं क्षेमेऽशुभे रिष्टोऽसौ लाटो वस्त्रदेशयोः । वटो गोले गुणे भक्ष्ये वृक्षे साम्यवराटयोः ।। १११ वाटः पथि वृतौ वाट वरण्डेऽङ्गान्नभेदयोः । वाटी वास्तौ गृहोद्यानेकेट्योर्विटस्तु मूषके ॥ ११२ खदिरे लवणे पिङ्गेऽद्रौ च व्युष्टं फले दिने । पर्युषिते प्रभाते च व्युष्टिः स्तुतिफलद्धिषु ॥ ११३ विष्टिः कर्मकरे मुल्ये भद्राप्रेषणेषु च । सटा जटाकेसरयोः स्फुटो व्यक्तप्रफुल्लयोः ॥ ११४ मिते व्याप्ते स्फुटिम्त्वनिम्फोटे निभिन्नचिर्भिटे । सृष्टिः स्वभावे निर्माणे सृष्टं निश्चितयुक्तयोः११५ प्रचुरे निर्मिते नाथ हृष्टः स्यात्केर्शगेममु । जातहर्षे प्रतिहते विस्मिते हृषितो यथा ॥ ११६ कटो मुनौ स्वर ऋचां भेदे तत्पाटवेदिनोः । कण्ठो ध्वनौ संनिधाने ग्रीवायां मदनद्रुमे ॥ ११७ काष्ठं दारुणि काष्ठा तु प्रकर्ष स्थानमात्रके । दिशि दामहरिद्रायां कालमानप्रभिदापि ॥ ११८ कुण्ठोऽकर्मण्ये गर्वे च कुठं भेषजरोगयोः । कोष्ठो निजे कुसूले च कुक्षेग्न्तर्गृहस्य च ॥ ११९ गोष्ठं गोम्थानके गोष्ठी संलापे परिपद्यपि । ज्येष्ठः स्यादग्रने श्रेष्ठे मासभेदातिवृद्धयोः॥ १२० ज्येष्ठा भे गृहगोधायां निष्ठोत्कर्षव्यवस्थयोः । केशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते॥१२१ पृष्ठं पश्रिममात्रे म्याच्छगवयवान्तरे । वण्ठः कुण्ठायुधे खर्वे भृत्याकृतविवाहयोः ।। १२२ शटो मध्यस्थपुरुषे धूर्ते धत्तूरकेऽपि च | श्रेष्ठोऽग्ये धनदे षष्ठी गौरी षण्णां च पूरणी ॥ १२३ हठोऽम्बुपर्यो प्रसभेऽण्डं पेशीकोशमुष्कयोः । इडेलावस्वर्गनाडीभूवाग्गोषु वुधस्त्रियाम् ॥ १२४ काण्डो नालेऽधमे वर्गे दुस्कन्धेऽवसरे शरे । संहः श्लाघाम्बुषु स्तम्बे क्रीडा केल्यामनादरे ।। १२५ कुण्डी कमण्डलौ कुण्डो जागज्जीवत्पतेः सुते । देवतोयाशये स्थाल्यां श्वेडः कर्णामये ध्वनौ१२६ विषे वके श्वेडा सिंहनादवंशशलाकयोः । श्वेडं लोहितार्कफले घोषपुष्पे दुरासदे ॥ १२७ कोड: 'कोले शनौ कोडमङ्के खण्डोऽर्थ ऐक्षवे । मणिदोषे च गण्डस्तु वीरे पिटकचिह्नयोः॥१२८ कपोले गण्डके योगे वाजिभूषणवुगुदे । गडुः पृष्ठगुडे कुब्जे गडो मीनान्तराययोः ॥ १२९ गुडः कुञ्जरसंनाहे गोलकेक्षुविकाग्योः । गुडा तु 'गुलिकास्नुह्योर्गोण्डः स्यादृद्धनाभिके ॥ १३० पामरजातौ चण्डस्तु यमदासेऽतिकोपने । तीब्रे दैयविशेषे च चण्डी तु शिवयोषिति ॥ १३१ चण्डा धनहरीशङ्खपुप्प्योश्चूडा शिखाग्रयोः । बाहुभूषावलभ्योश्च चोडः कञ्चकदेशयोः ॥ १३२
१. 'गृहोद्यानकट्योः' ख; 'गृहोद्याने कट्यां' ग-घ. २ 'इत्कटी औषधिविशेषः' इत्यनेकार्थकैरवाकरकौमुदी. ३. 'प्रेरणेषु' ख. ४. 'निश्रुत' ग-घ. ५ 'हृष्टो रोमाञ्चसंयुते' ख-ग-घ. ६. 'केशरोमस्विति वैषयिकेऽधिकरणे सप्तमी । तेन केशरोमविषये नानयोः पर्यायशब्दता' इत्यनेकार्थकैरवाकरकौमुदी. ७. 'प्रहसिते ख. ८. 'कुहरेऽन्त' ख; 'कुक्षावन्त' ग-घ. ९. 'रहः' ख-ग-घ. 'सहो बलम्' इति टीका. १०. 'केले' ग-घ. ११. 'कपट' ख. १२. 'कोणे ख. १३. 'गडिका' ख-ग-घ,
For Private and Personal Use Only