________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । जडो मूर्वे हिमाघ्राते जडा स्याच्छूकशिम्बिका । ताडोऽद्रौ ताडने घोषे मुष्टिमेयतृणादिके ॥ १३३ ताडी तालीदलतगै दण्डः सैन्ये दमे यमे । मानव्यूहग्रहभेदेष्वशेऽर्कानुचरे मथि ।। १३४ प्रकाण्टे लगुडे कोणे चतुर्थोपायगर्वयोः । नाडी कुहनचर्यायां घटिकागण्डदृर्वयोः ॥ १३५ नाले गणान्तरे स्नायौ नीडं स्थाने खगालये । पण्डः षण्डे पण्डा बुद्धौ पाण्डः कुन्तीपतौ सिते १३६ पिण्डो वृन्दे जपापुष्पे गोले बोले ऽङ्गसिहयोः । कवले पिण्डं तु वेश्मैकदेशे जीवनायसोः ॥ १३७ वले सान्द्रे पिण्ड्यलावृखजूर्योम्नगरेऽपि च । पीडार्तिमर्दनोत्तंसकृपासु सरलद्रुमे ॥ १३८ भाण्डं मूलवणिग्विने तुरङ्गाणां च मण्डने । नदीकूलद्वयीमध्ये भूषणे भाजनेऽपि च ॥ १३० भण्डो मम्तुनि भूषायामेरण्डे सारपिच्छयोः । शाके मण्डा त्वामलक्यां मुण्डो मुण्डितशीर्षयोः।। गही दैत्यान्तरे रण्डा वाखर्की मृतप्रिया । व्याडो हिंस्रपशौ सर्प शुण्डा करिकरः सुग ॥१४१ जालेभी नलिनी वारस्त्री शुण्डो मदनिर्भरे । शौण्डी चविकपिप्पल्योः शौण्डो विख्यातमत्तयोः १४२ पडः पेयान्तरे भेदे पण्डः कानन इंडरे । गूढं रहःसंवृतयोर्दाढा दंष्ट्राभिलाषयोः ॥ १४३ दृढः शक्ते भृशे म्थूले वाढं भृशप्रतिज्ञयोः । माढिदैन्यं पत्रमिगर्चा मूढस्तन्द्रिते जडे ।। १४४ राढा शुद्धेषु शोभायां व्यूढा यस्तोरुमंहताः । वोढा स्याङ्गारिके सूते शण्डषण्ढौ तु सौविदे १४५ वन्ध्यपुंसीडव कीव सोढा मर्षण शक्तयोः । अणिराणिवदम्रौ स्यात्सीमन्यक्षाग्रकीलके ॥ १४६ अणुर्तीद्यल्पयोरुष्णा ग्रीष्मदक्षातपाहिमाः । ऊर्णा भ्रूमध्यगावर्ते मेषादीनां च लोमनि ॥ १४७ ऋणं देये जले दुर्गे कणो धान्यांशलेशयोः । कणा जीरकपिप्पल्योः कर्णश्चम्पापतौ श्रुतौ ।। १४८ क्षणः कालविशंपे म्यापर्वण्यवसरे महे । व्यापारविकलत्वे च परतन्त्रत्वमध्ययोः॥ १४९ कीर्णः क्षिप्ने हते छन्ने कुणिः कुकरवृक्षयोः । कृष्णः काके पिके वर्णे विष्णौ व्यामेऽर्जुने कलौ १५० कृष्णा तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि । कृष्णं तु मरिचे लोहे कोणो वीणादिवादने ॥१५१ लगुडेऽश्री लोहिताङ्गे गणः प्रेमथसंख्ययोः । समूहे सैन्यभेदेऽथ गुणो ज्यादतन्तुषु ॥ १५२ रज्जौ सत्वादी संध्यादौ शौर्यादौ भीम इन्द्रिये । रुपादावप्रधाने च दोषान्यस्मिन्विशेषणे ॥ १५३ गेष्णो नटे गायने च घ्राणं तु घाँतघोणयोः । घृणा तु स्याज्जुगुप्सायां करुणायां घृणिः पुनः१५४ अंशुज्वालातरङ्गेषु चूर्णानि वासयुक्तिः । चूर्ण क्षोदे क्षारभेदे जो जीर्णद्रुमेन्दुषु ॥ १५५ जिष्णुः शक्रेऽर्जुने विष्णौ जित्वरेऽर्के वसुष्वपि । णिः क्रमुकभेदे स्यादृष्टदेवश्रुतावपि ॥१५६ त्राणं वाते रक्षणे च त्रायमाणौषधावपि । तीक्ष्णं समुद्रलवणे विषायोऽमरकाजिषु ॥ १५७ आत्मत्यागिनि तिग्मे च तूणी नीलीनिषङ्गयोः । गुणः स्यादृश्चिके भृङ्गे द्रुणं चापकृपाणयोः ॥१५८ दुणी का जलद्रोण्यां देष्णो दातरि दुर्गमे । द्रोणः पार्थगुरौ काके माने द्रोणी तु नीवृति ॥१५९. नौभेदे शैलेसंधौ च पणः कार्षापणे ग्लहे । विक्रय्याकादिबद्धमुष्टौ मूल्ये भृतौ धने ॥ १६०
१. 'हिमाघाते' ग-घ. २. 'चर्चायां' ग-घ. ३. 'वणान्तरे' ख. ४. 'पर्णी' ख. ५. 'इत्वरे ख. ६. 'व्यस्तो' ख. ७. 'सौविदौ' ग-घ. ८. 'कर्णोऽरित्रे नृपे श्रुतौ' ख. ९. 'प्रथम' ग-घ. १०. 'सूत्र' ख. ११. 'रूपादौ च प्रधाने' ग-घ. १२. 'गादाभ्यामेष्णक्' । वाच्यलिङ्गः । द्वयोर्यथा---'गेष्णो विष्णुचरित्रस्य' इत्यनेकार्थकैरवाकरकौमुदी. 'गेष्णुनटे' न-ग-घ. १३. 'मातृप्रेययोः' ग. १४. 'चूर्णो निवासमुक्तकोः' ख. १५. 'चर्यन्ते स्म चर्णानि प्रायेण बहुवचनान्तः' इति टीका. १६. 'चूर्णः' ग. १७. 'जीर्णो ग-घ. १८. 'जिष्णः' ग-घ. १९. 'झणिः' ग्व-ग. २०. 'देष्णदातरि दर्दमे' ख-ग घ. २१. 'शैलभेदे' ग-व. २२, 'शाकादिमष्टी बद्धे' ग.
For Private and Personal Use Only