________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४
अभिधानसंग्रह - ८ अनेकार्थसंग्रहः ।
1
श्मश्रुणि दम्भे भ्रूमध्ये क्रौञ्चो द्वीपे खगे गिरौ । चर्चा स्याच्चर्ममुण्डायां चिन्तास्थासकयोरपि ।। ७२ चक्षुः पञ्चाङ्गुले त्रोट्यां नीचः पामरखर्वयोः । मोचा शाल्मलिकदल्योर्मोचः शिौ रुचिर्युतौ७३ स्पृहाभिष्वङ्गशोभासु वचः शुके वचौषधौ । शारिकायां विच्याल्यूम्यौरवकाशे सुखाल्पयोः ॥ ७४ शचीन्द्राणीशतावर्योः शुचिः शुद्धे सितेऽनिले । ग्रीष्माषाढानुपहतेषूपधाशुद्धमत्रिणि ॥ ७५ शृङ्गारे सूच्यभिनये व्यधने करणे स्त्रियाम् | अच्छो भछूके स्फटिकेऽमलेऽच्छाभिमुखेऽव्ययम् ७६ कच्छो दुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि च । कच्छास्तु देशे कच्छा स्यात्परिधानापैराञ्चले || चीर्या वाराह्यां च गुच्छो गुच्छे हारकलापयोः । पिच्छः पुच्छे पिच्छं वाजे पिच्छा शाल्मलिवेष्टके ७८ पॅङ्कौ पूगच्छटाकोशमण्डेष्वश्वपदामये । मोचायां पिच्छिले म्लेच्छां जातिभेदेऽप्रभाषणे ॥ ७९ अछा हरे विष्णौ रघुजे वेधसि स्मरे । अब्जो धन्वन्तरौ चन्द्रे शङ्खेऽब्जं पद्मसंख्ययोः ८० आजि: क्षणे समक्ष्मायां युध्यूर्जः कार्तिके बले । कंजो वेधसि केशे च कंजं पीयूषपद्मयोः ॥ ८१ कुञ्जो नौ दन्तिदन्ते निकुञ्जे च कुजो द्रुमे । आरे नरकदैये च कुब्जो न्युजद्रुभेदयोः ॥ ८२ खजा दर्बीमथोः खर्जूः खर्जूरीकीटकण्डुषु । गञ्ज भाण्डागारे रीढाखन्योर्गला सुरागृहे ॥ ८३ गुञ्जातु कृष्णलायां स्यात्पटहे मधुरध्वनौ । द्विजो विप्रक्षत्रिययोर्वैश्ये दन्ते विहंगमे || ८४ द्विजा भार्गीरेणुकयोर्ध्वजः पूर्वदिशो गृहे । शिने विद्वे पताकायां खट्वाङ्गे शौण्डिकेऽपि च ॥ ८५ निजो नित्ये स्वकीये च न्युजः कुब्जे कुशे स्रुचि । अधोमुखेऽपि च न्युब्जं कर्मरङ्गतरोः फले ॥ ८६ प्रजा लोके संततौ च पिञ्जा तूलहरिद्रयोः । पिञ्जो व्यग्रे वधे पिञ्जं वले बीजं तु रेतसि ॥ ८७ स्यादाधाने च तत्त्वे च हेतावङ्करकारणे । भुजो बाहौ करे मंजू शुद्धौ च रजकेऽपिच ॥ ८८ राजी रेखायां पङ्कौ च रुजा त्वामयभङ्गयोः । लञ्जः पट्टे च कच्छे च लाजः स्यादातण्डुले ॥८९ लाजस्तु भृष्टीनाः स्युर्लाजं पुनरुशीर के । व्रजोऽध्वगोष्टसंघेषु वणिग्वाणिज्यजीविनि ॥ ९० वाणिज्ये करणभेदे वाजं सर्पिषि वारिणि । यज्ञान्न वाजस्तु पक्षे मुनौ निस्वनवेगयोः ॥ ९१ व्याजः शाश्येऽपदेशे च सज्जां संनद्धसंभृतौ । सज्जा ब्रह्मशिवौ प्रज्ञः प्राज्ञे प्रज्ञा तु शेी ॥ ९२ यज्ञः स्यादात्मनि मखे नारायणहुताशयोः । संज्ञा नामनि गायत्र्यां हस्ताद्यैरर्थसूचने ॥ चेतनार्क स्त्रियोरट्टो हट्टाट्टालकयोर्भृशे । चतुष्कभक्तयोरिष्टमीप्सिते ऋतुकर्मणि || पूज्ये प्रेयसि संस्कारे योगेऽथेष्टिर्मखेच्छयोः । संग्रह लोकेऽथ कटो गजगण्डे कटौ भृशम् ।। ९५ शत्रे शवरथौषध्योः क्रियाकार श्मशानयोः । किलिजे समये चापि कष्टं गहनकृच्छ्रयोः ॥
९३
९४
९६
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
66
कार्ये मत्सरेच दूषणे च कटू रसे । तिक्ते प्रियसुरभिकटुकाराजिकास्वपि ॥ कुटः कोटे शिलाकुट्टे हे घटे कुटी सुरा । चित्रगुन्छः कुम्भदासी कूटं पूरयन्त्रयोः ॥ मायादम्भाद्रिशृङ्गेषु सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोधने राशौ कृष्टिः कर्षणश्रीमतोः ॥ कोटयुत्कर्षाटनीसंख्यात्रिषु खटस्तृणे कफे । टऽन्धकूपे प्रहारे खाटिः शवरथे कि ।। एकग्रहेऽथ खेटः स्याद्रामभेदे ऽधमे । स्फारे मृगव्ये गृष्टिस्तु सकृत्सूतगवी भवेत् ॥ १०१ बराहक्रन्ता च घटा घटने गजसंहतौ । गोष्ठयां घटस्भिशिरः कूटे समाधिकुम्भयोः ॥ १०२
१. 'पटाञ्चले' ख. २. 'पिच्छस्तुच्छे' ख. ३. 'पङ्गिपूग' ख ग घ ४. 'कुशस्रुचि' क ५. 'मर्ज' ख. ६. 'धान्ये' ख. ७. 'घृते च' ख. ८. 'यज्ञान्ते' 'क- ख. ९ 'तते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम्' इति वाक्यव्याख्यायां 'वाजोऽनम्' इति मीमांसकैरुक्तत्वात्.
१०. 'कान्ता' ख-ग-ध.
९७
९८
९९
१००