________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विरकाण्डः |
४६
४८ ४९
1
५२
५३
५६
अङ्गा नीवृद्विशेषे स्युरिङ्गः स्यादिङ्गितेऽद्भुते । ज्ञानजङ्गमयोश्चापि खगोऽर्कग्रहपक्षिषु || शरे देवेऽपि खड्गोऽसौ खङ्गिशृङ्गे च गैण्डके । टेङ्गः खनित्रे जङ्घास्योस्त्यागो वर्जनदानयोः ४७ दुर्ग पुनर्दुर्गमे स्याद्दुर्गा तु नीलिकोमयोः । नागो मतङ्गजे सर्पे पुंनागे नागकेसरे || क्रूराचारे नागदन्ते मस्तके वारिदेऽपि च । देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः ।। नागं रङ्गे सीसपत्रे स्त्रीवन्धे करणान्तरे । पिङ्गी शम्यां पिङ्गा हिङ्गुनाल्यां गोरोचनोमयोः ॥ ५० पिङ्ग बालके पिशङ्गे पूगः क्रमुकसंघयोः । फल्गुः काकोदुम्बरिकावृक्षे निरर्थकेऽपि च ।। ५१ भगोऽर्कज्ञानमाहात्म्ययशोवैराग्यमुक्तिषु । रूपवीर्यप्रयत्लेच्छा श्रीधर्मैश्वर्ययोनिषु ॥ भङ्गतरङ्गे भेदे च रुग्विशेषे पराजये । कौटिल्ये भयविच्छित्योर्भङ्गा शणे भङ्गिः पुनः ॥ 1 भक्तिवीच्योर्भागो रूपार्थके भाग्यैकदेशयोः । भृङ्गं त्वक्पत्रं भृङ्गास्तु खिङ्गधूम्याटमार्कवाः || ५४ पट्पदोऽथ भृगुः सानौ जमदभिप्रपातयोः । शुक्रे रुद्रे च भोगस्तु राज्ये वेश्याभृतौ सुखे ।। ५५ धनेऽहिकाययोः पालनाभ्यवहारयोः । मार्गो मृगमदे मासे सौम्यर्क्षेऽन्वेषणे पथि ॥ मृगः कुरङ्गे याच्यायां मृगयायां गजान्तरे । पशौ नक्षत्रभेदे च मृगी तु वनितान्तरे || युगं हस्तचतुष्के स्याद्रथाद्यङ्गे कृतादिके । वृद्धिनामौषधे युग्मे योगो विसम्भवातिनि || अलब्धलाभे संगत्यां कार्मणध्यानयुक्तिषु । वपुःस्थैर्यप्रयोगे च संनाहे भेषजे धने || विष्कम्भादावुपाये च रङ्गः स्यान्नृययुद्धवोः । रागे रङ्गं तु त्रपुणि रागः स्याल्लोहितादिषु ॥ गान्धारादौ क्लेशादिकेऽनुरागे मत्सरे नृपे । लङ्गः सङ्गे च षिङ्गे च लिङ्गं मेहनचिह्नयोः ॥ शिवमूर्तावनुमानं 'सांख्योक्तवि॑िकृ॒तावपि । वङ्गः कर्पासे वृन्ताके वङ्गा जनपदान्तरे || बङ्गं त्रपुणि सीसे च वल्गुरछागमनोज्ञयोः । व्यङ्गो भेके च हीनाङ्गे वेगो रयप्रवाहयोः ॥ रेतःकिपाकयोश्चापि शार्ङ्ग विष्णुधनुर्धनुः । शुङ्गयात्रा वटे लक्षे शृङ्गं चिह्नविषाणयोः ॥ क्रीडाम्बुयत्रं शिखरे प्रभुखोत्कर्षसानुषु । शृङ्गः कूर्चशीर्ष शृङ्गी स्वर्णमीनविशेषयोः ।। विषायामृषभौषध्यां सर्गस्यागस्वभावयोः । उत्साहे निश्चयेऽध्याये मोहानुमतिसृष्टिषु ॥ अर्धः पूजाविधी मूल्येऽयं दुःखे व्यसनैनसोः । उद्घो हस्तपुढे वह वायां देहजानिले ॥ ६७ आंघः प्रवाहः संघातो द्रुतनृत्तं परम्परा । उपदेशश्च मेघस्तु मुस्तके जलदेऽपिच ॥ मोघो दीने निष्फले च मोघा स्यात्पाटलातरौ । लघुः सृका लध्वसारं ह्रस्वं चार्वगुरु द्रुतम् ||६९ श्लाघोपास्तीच्छयोः स्तोत्रेऽर्चा पूजा प्रतिमानि च । कचः शुष्कव्रणे केशे बन्धे पुत्रे च गीः पतेः ७० कचा करेण्यां काचोऽक्षिरोगे शिक्ये मणौ मृदि । काञ्ची गुञ्जामेखलयोः पुर्या कूर्चो विकल्प ७१
28
1
६८
For Private and Personal Use Only
2
५७
५८
५९
६०
६१
६२
६३
६४
६५
१. 'अङ्गो नीवृद्विशेषे स्यादिन: ' ग. २ 'द्विशेषाः ' ख ३. 'खड्ग' क. ४. 'कण्टके' ग. ५. इतः प्राकू 'गर्यो मुनिविशेषे स्याद्वृषेकिंचुलकेऽपि च' इत्यधिकः पाठः ख-ग- पुस्तकयोः ६. इतः परम् 'तुङ्गः पुंनागनगयोर्बुधे स्यादुन्नतेऽपि च । तुङ्गी प्रोक्ता हरिद्रायां वर्वरायामपीष्यते । । ' इत्यधिकः पाठः ख-गपुस्तकयोः तत्र ग-पुस्तके 'उन्नतेऽन्यवत्' इति पाठ: ७. 'कोटे दु' ख; 'भवेदुर्गमे तु' ग. ८. 'स्यान्नीलिको ' ग. ९. 'बलाके' ग. १०. अनेकार्थ करवाकर कौमुद्यां तु 'भङ्गीभिरङ्गीकृतमानताङ्गया:' इति भक्तौ, 'भङ्गीभक्त्या विरचिततनुः स्तम्भितान्तर्जलौघः' इति वीच्यामुदाहृतम् ११. 'चतुर्थ' ग घ १२. सांख्योक्तायाः प्रकृतेः कार्यभूता विकृतिः । तत्र यथा - 'लिङ्गालिङ्गमिवानुरूपचरितं पुत्रं स लेभे मुनिः' इत्यनेकार्थकैरवाकर कौमुदी. ११. 'प्रकृतावपि' ख ग घ १४ ' जनपदान्तरे पुंभूनि' इति टीका. १५. 'मलोत्सर्गे प्रभावे शृङ्गारभावेऽपि ' इत्यनेकार्थ कैरवाकरकौमुदी. १६. 'अपदेश' ख.