________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः ।
दम्भे पापिनि किट्टे च कङ्को ब्राह्मणलिङ्गिनि । लोहपृष्ठे यमे कर्कः श्वेताश्वे देर्पणे घटे ॥ १९ कर्केतनेऽग्नौ गशौ च काकः स्यात्पीठसर्पिणि । द्वीपमानद्रुभेदेषु शिरोवक्षालने द्विके । २० काकं काकसमूहे स्याद्रतवन्धे च योषिताम् । काका तु काकजङ्घायां काकोलीकाकनाशयोः॥२१ काकोदंबरिकाकाकमाचिकारक्तिकास्वपि । किष्कुः प्रकोष्ठे हस्ते च वितस्तो कुत्सितेऽपि च ।। २२ कोको वृके चक्रवाके खर्जुरीद्रुमभेदयोः । छेको विदग्धे विश्वस्तमृगनीडजयोरपि ॥ २३ टको नीलकपित्थेऽसिकोशे कोपेऽश्मदारणे | मानान्तरे खनित्रे च जङ्घायां ङ्कणेऽपि च ॥ २४ तर्को वितर्के काङ्क्षायामूहकर्मविशेषयोः । त्रिका कूपस्य नेमौ स्यात्रिकं पृष्ठाधरे त्रये ॥ २५ तोकं संतानसुतयोद्धिकः स्यात्काककोकयोः । न्यङ्कादंगे मुनौ नाकः स्वः खे नाकुस्तु पर्वते ॥२६ मनिवल्मीकयोनिष्कः कर्ष हेमनि तत्पले । दीनारे साष्टसुवर्णशते वक्षोविभूषणे ॥ २७ पकोऽधे कर्दमे पाकः पचने शिशुदैत्ययोः । बको रक्षोभिदि श्रीदे शिवमल्लीबकोटयोः॥ २८ भूकश्छिद्रे काले भेको मेघमण्डूकभीरुषु । मुष्को मोक्षद्रुमे सङ्के तस्करे मांसलाण्डयोः ॥ २९ मूको दैत्यावाग्दीनेषु रङ्कः कृपणमल्लयोः । राका कच्छां दृष्टरजःकन्यायां सरिदन्तरे ॥ ३० पूर्णेन्दुपूर्णिमायां च रेकः शङ्काविरेकयोः । हीने ऽपि रोकं यणभेदे नावि बिलेचरे ॥ ३१ रोकोऽशौ लङ्का तु शाखा शाकिनी कुलटा पुरी । लोको विश्वे जने वल्कं शकले त्वचि शल्कत शको देशे राजभेदे शङ्का स्यात्संशये भये । शङ्कः पत्रशिराजाले संख्याकीलकशंभुषु ॥ ३३ यादोऽस्त्रभेदयोमेंढ़े शाको द्वीपे नृपे दुमे । शक्तौ हरितके चापि शुको व्यासजकीरयोः ॥ ३४ ग्क्षोऽमात्ये शुक ग्रंन्धिपणेऽरत्नुशिरीषयोः । शुल्कं घट्टादिदातव्ये जामातुश्चापि बन्धके ॥ ३५ शूकोऽनक्रोशकिंशावाः शोकेऽभिषवशुङ्गयोः । शूका हल्लेखे श्लोकस्तु पदावन्धे यशस्यपि ॥ ३६ शोकं शुकानां समृहे स्त्रीणां च करणान्तरे। सूका बाणोत्पलवातः स्तोकः स्याचातकाल्पयोः ॥३७ नखं पुनर्गन्धद्रव्ये नखः करजर्षण्ढयोः । न्युखः सामविशेषस्य षडोंकार्यामतिप्रिये ॥ ३८ पुनः स्यान्मङ्गलाचारे शराङ्गश्येनयोरपि । प्रेङ्का पर्यटने नृत्ते दोलायां वाजिनां गतौ ॥ ३९ मुखमुपाये प्रारम्भ श्रेष्ठे निःसरणास्ययोः । रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपि ॥ ४० लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि । वीङ्खा तु शूकशिम्बायां गतिभेदेऽपि नर्तने ॥ ४१ शङ्खः कम्बौ निधिभेदे स्यान्नख्यामलिकास्थनि । शाखा द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके ॥ ४२ शिखाग्रमात्रे चूडायां केकिचूडाप्रधानयोः । ज्वालायां लाङ्गलिकायां शिफाशाखावृणिष्वपि ॥ ४३ सखा महाये मित्रे च सुखं त्रिदिवशर्मणोः । सुखा प्रचेतसः पुर्यामगः स्यान्नगवत्तरौ ।। ४४ शैले सरीसृपे भानावङ्गमन्तिकगात्रयोः । उपसर्जनभूते स्यादभ्युपायप्रतीकयोः ॥
१ 'दर्पटे' ख. २. 'विश्वस्ते' ग. ३. 'नीडकयो' ग. ४. 'टङ्कने' ग. ५. कर्मविशेषः क्रियाविशेषः । उपहास इति यावत्' इत्यनेकार्थकरवाकरकौमुदी. 'वर्मविशे' ख; 'तर्कविशे' ग. ६. 'भूकः काले छिद्रे' ग. ७. 'कोले ख. ८ 'कस्मादृष्ट' ख. ९. 'क्रीयते येन तत्क्रयणं दीनारादि' इत्यनेकार्थकैरवाकरकौमुदी. 'कृपण' ग. १०. इतः परम् 'वङ्कः पर्याणभागे स्यान्नदीभेदे च भङ्गुरे' इति ख-पुस्तकेऽधिकः पाठः. ११. 'वस्त्रे वस्त्राञ्चलशिरस्त्रयोः' ग. १२. 'शुङ्गा नवोद्भिन्नपल्लवकोशी' इत्यनेकार्थकरवाकरकौमुदी, 'मुद्गयोः' ख; 'शृङ्गयोः' ग. १३. 'शुगालबकनिरयेष्वपि । शकेल्यायुधभेदेऽपि' इत्यनेकार्थकैरवाकरकौमुदी. १४. 'तु गन्धद्रव्ये स्यान्नखः' ख. १५. 'खण्डयोः' ख-ग. १६. नत्ये ग. १७. 'शेपे' ख. १८. 'ज्यायां' ग, १९. 'च' ख-ग, २०. 'निधेभेदे ख,
For Private and Personal Use Only