________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-७ अभिधानचिन्तामणिपरिशिष्टः ।
लपितोदितभणिताभिधानदितानि च । एतौ हकारकागै च चण्डालानां तु वल्लका ॥ ८१ काण्डवीणा कुवीणा च डकारी किंनरी तथा । सारिका खुङ्खणी चाथ ददरे कलसीमुखः ॥ ८२ सूत्रकाणां डमरुकं समौ पणवकिंकणौ । शृङ्गवाद्ये शृङ्गमुखं हुडुकस्तालमर्दलः ॥ काला तु कुहाला स्थाचण्डको लाहला च सा । संवेशप्रतिबोधार्थ द्रगडद्रकटावुभौ ॥ देवतार्चनत्यं तु धूमलो वलिरित्यपि । क्षुल्लकं मृतयात्रायां मङ्गले प्रियवादिका ॥ रणांद्यमे त्वर्धतगे वायभेदास्तथापरे । डिण्डिमो झर्झरो मस्तिमिला किरिकिञ्चिका || लम्विका टट्टरी वेध्या कलापूगदयोऽपि च । भयंकरे तु डमरमाभीलं भासुरं तथा ॥ आश्चर्य फुल्लकं मोहो वीक्ष्यो लोतस्तु दृरजले । निद्रायां तामसी सुप्ते सुष्वापः सुखसुप्तिका ॥ ८८ आकारगृहने चावटिकावकुठारिका । गृहजालिकाथ सूत्रधारे स्यादीर्घदर्शकः ॥ पृज्ये भरटको भट्टः प्रयोज्यः पूज्यनामतः ॥
इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे देवकाण्डो द्वितीयः ॥ २ ॥ छेकालच्छेकिलो के काहलोऽस्फटभाषिणि । मके जङकडो मखें खनेडो नामवर्जितः ॥ ९१ परतत्रे वशायत्तावधीनोऽप्यथ दुर्गते । शुद्रो हीनश्च दीनश्च भाटिस्तु गणिकाभृतौ ॥ ९२ स्वस्तौ तु चकितेऽथ शुद्रप्रखलौ खले । चोरे तु चोरटो गत्रिचरो याच्या तु भिक्षणा ।। ९३ अभिषस्तिर्मार्गणा च बुभुक्षायां झुधाक्षुधौ । भक्तमण्डे तु प्रस्रावप्रस्रवाच्छोदनास्रवाः ॥ ९४ अपूपे पारिशालोऽथ करम्बो दधिसक्तुषु । इण्डेरिका तु वटिका शष्कुली खर्धलोटिका ॥ ९५ पर्पटास्तु मर्मगला घृताण्डी तु घृतौषणी । समिता खण्डाज्यकृतौ मोदको लकश्च सः ॥ ९६ एलामग्चिादियुतः स पुनः सिंहकेसरः । लाजेषु भरुडोदूषग्वदिकापरिवारकाः ॥ ९७ दुग्धे योग्यं वॉलसात्म्यं जीवनीयं रसोत्तमम् । स गव्यं मधुज्येष्टं धारोष्णं तु पयोऽमृतम् ॥ ९८ दनि श्रीधनमङ्गल्ये तक्रे कटग्सायणे । अन्निं परमरस: कल्माषाभिषुते पुनः ॥ ९९ गृहाम्बु मधुग चाथ स्यात्कुस्तुम्बुरुग्ल्लुका । मरिचे तु द्वारवृत्तं मरीचं वलितं तथा ॥ १०० पिप्पल्यामोपणा शौण्डी चपला तीक्ष्णतण्डुला। ऊपणा तण्टुलफला काला च कृष्णतण्डुला ॥१०१ जीरे जीरणजरणो हिङ्गौ तु भूतनाशनम् । अगृढगन्धमत्युग्रं लिप्सौ लालसलम्पटौ ॥ १०२ लोलो लिप्सा तु धनाया रुचिरीप्सा च कामना । पृजा त्वपचितिरथ चिपिटो नम्रनासिके ।। १०३ पङ्गलस्नु पीटमी किलातस्त्वल्पवर्मणि । सर्वे ह्रस्वोऽने डमूकस्त्वन्धे न्युजम्त्वधोमुखे ॥ १०४ पित्ते पलाग्निः पललज्वरः स्यादग्निरेचकः । कफे सिंहानकः खेटः स्याकूकुदे तु कूपदः ॥ १०५ पारमितोऽथ कायस्थः करणोऽक्षरजीविनि । क्षमे समर्थोऽलंभूष्णुः पादातपदगौ समौ ॥ १०६ जाम्बूलमालिकोट्ठाहे वरयात्रा तु दौन्दुभी । गोपाली वर्णके शान्तियात्रा वरनिमत्रणे ॥ १०७ स्यादिन्द्राणीमहे हेलिरूलुलुमङ्गलध्वनिः । स्यात्तु स्वस्त्ययनं पूर्णकलसे मङ्गलाह्निकम् ॥ १०८ शान्तिके मङ्गलस्नानं वारिपल्लववारिणा । हस्तलेपे तु करणं हस्तवन्धे तु पीडनम् ॥ १०९
१. 'कंकिणी' ग्य. २. 'चन्द्र' ख. ३. 'अण्णकम्' क. ४. 'लुञ्चिका' ख. ५. 'ढरी' ख. ६. 'वीक्षः' ख. ७. 'भटरक' इति प्रतिभाति; 'भट्टारक' इति ख. पुस्तके पाठः. ८. 'दीनश्च नीचश्च' ख. ९. 'अम्नु' क. १०. 'अर्धमोटिका' ख. ११ 'धृतोत्प्रणी' ख. १२ 'खटिका' क. १३ 'बलसात्म्यम्' क. १४ 'ऊपणा' क. १५ 'उपणा' ख. १६ 'जीरेण' क. १७ 'किरातः' क.
For Private and Personal Use Only