________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ देवकाण्डः।
दृषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा । महाविद्या सिनीवाली रक्तदन्त्येकपाटला ॥ ५० एकपर्णा वहुभुजा नन्दपुत्री महाजया । भद्रकाली महाकाली योगिनी गणनायिका ॥ ५१ हासा भीमा प्रकृमाण्डी गदिनी वारुणी हिमा । अनन्ता विजया क्षेमा मानस्तोका कुहावती ॥५२ चारणा च पितृगणा स्कन्दमाता घनाञ्जनी । गान्धर्वी कर्वरी गार्गी सावित्री ब्रह्मचारिणी ॥ ५३ कोटिश्रीर्मन्दरावासा केशी मलयवासिनी । कालायनी विशालाक्षी किराती गोकुलोद्भवा ॥ ५४ एकानसी नारायणी शैला शाकंभरीश्वरी । प्रकीर्णकेशी कुण्डा च नीलवस्त्रोग्रचारिणी | ५५ अष्टादशभुजा पौत्री शिवदूती यमस्वसा । सुनन्दा विकचा लम्बा जयन्ती नकुलाकुला ॥ ५६ विलङ्का नन्दिनी नन्दा नन्दयन्ती निरञ्जना । कालंजरी शतमुखी विकराली करालिका ॥ ५७ विरजाः पुरला जारी बहुपुत्री कुलेश्वरी । कैटभी कालदमनी दर्दुरा कुलदेवता ॥ ५८ रौद्री कुन्द्रा महारौद्री कालंगमा महानिशा । बलदेवस्वसा पुत्री हीरी क्षेमंकरी प्रभा ॥ ५९ मारी हैमवती चापि गोला शिखरवासिनी । चामुण्डायां महाचण्डी चण्डमुण्डाप्यथाखुगे ॥ ६० पृश्निगर्भः प्रनिशृङ्गो द्विशरीरस्त्रिधातुकः । हस्तिमल्लो विषाणान्तः स्कन्दे तु करवीरकः ॥ ६१ सिद्धसेनो वैजयन्तो बालचर्यो दिगम्बरः । भृङ्गी तु चर्मी ब्रह्मा तु क्षेत्रज्ञः पुरुषः सनत् ॥ ६२ नारायणे तीर्थपादः पुण्यश्लोको वलिंदमः । उरुक्रमोरुगायौ च तमोन्नः श्रवणोऽपि च ॥ ६३ उदारथिलतापर्णः समुद्रः पांसुजालिकः । चतु!हो नवव्यूहो नवशक्तिः पंगण्डजित्॥ ६४ द्वादशमूलः शतको दशावतार एकहक् । हिरण्यकेशः सोमोऽहिस्त्रिधामा त्रिककुत्रिपात् ॥ ६५ मानजरः पराविद्धः पृश्निगर्भोऽपराजितः । हिरण्यनाभः श्रीगर्भो वृषोत्साहः सहस्रजित् ॥ ६६ ऊर्ध्वकर्मा यज्ञधरो धर्मनेमिरसंयुतः । पुरुषो योगनिद्रालुः खण्डास्यः शलकाजितौ ॥ कालकुण्टो वरारोहः श्रीकरो वायुवाहनः । वर्धमानश्चतुर्दष्ट्रो नृसिंहवपुरव्ययः ॥ कपिलो भद्रकपिल: सुषेण: समितिंजयः । ऋतुधामा वासुभद्रो बहुरूपो महाक्रमः ॥ विधाताधार एकाङ्गो वृषाक्षः सुवृषोऽक्षजः । रन्तिदेवः सिन्धुवृषो जितमन्युर्वृकोदरः ॥ बहुशृङ्गो रत्नवाहुः पुष्पहासो महातपाः । लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः ॥ पद्महासो महाहंसः पद्मगर्भः सुरोत्तमः । शतवीगे महामायो ब्रह्मनाभः सरीसृपः ॥ वृन्दाकोऽधोमुखो धन्वी सुधन्वा विश्वभुस्थिरः । शतानन्दश्चरुश्वापि यवनारिप्रमर्दनः ॥ ७३ यज्ञनेमिर्लोहिताक्ष एकपाहिपदः कपिः । एकशृङ्गो यमकील आसन्दः शिवकीर्तनः ॥ ७४ शद्रुवंशः श्रीवराहः सदायोगी सुयामुनः । बलभद्रे तु भद्राङ्गः फालो गुप्तवरो बली ॥ ७५ प्रलापी भद्रचलनः पौरः शेषाहिनामभृत् । लक्ष्म्यां तु भर्भरी विष्णुशक्तिः क्षीराब्धिमानुषी ॥ ७६ कामे तु यौवनोद्भेदः शिग्विमृत्युमहोत्सवः । शमान्तकः सर्वधन्वी रॉगरज्जुप्रवर्तकः ॥ । मनोदाही मथनश्च गरुडस्तु विपापहः । पक्षिसिंहो महापक्षो महावेगो विशालकः ॥ ७८ उन्नतीशः श्वमुखसः शिलानीहोऽहिभुक्च सः । बुद्धे तु भगवान्योगी बुधो विज्ञानदेशनः ।। ७९ महासत्वो लोकनाथो बोधिरहन्सुनिश्चितः । गणाब्धिर्विगतद्वन्द्वो वचने स्यात्तु जल्पितम् ॥ ८०
१. 'गण्डिनी' ख. २. किरामी' ख. ३. 'एकामसा' ख. ४. 'सुमन्दा' ख. ५. 'मन्दिनी मन्दा मन्दयन्ती' ख. ६. 'चिकसला' ख. ७. 'करवारकः' ख. ८. 'पडङ्गजित्' ख. ९. "ऋतधाना' ख. १०. 'वृषोदरः' क. ११. 'सरुश्रापि' ख. १२. 'यवनारि:' ख. १३. 'बरसनेमिः' ख. १४. 'रागरजः प्रकर्षक ' ख. १५. 'उलूतीशः' ख.
For Private and Personal Use Only