________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-७ अभिधानचिन्तामणिपरिशिष्टः । गत्रिरागा नीलपङ्को दिनाण्डं दिनकेसरः । खपरागो निशावर्म वियतिदिगम्बरः ॥ २० पक्षः कृष्णः सितो द्वेधा कृष्णो निशाइयोऽपरः । शुक्लो दिनाह्वयः पूर्वो मासे वर्षांशको भवेत्।।२१ वर्षकोशो दिनमल: फाल्गुनालस्तु फाल्गुने । चैत्रे मौहनिकः कामसखश्च फाल्गुनानुजः ॥ २२ वैशाखे तृत्सगे ज्येष्टमास तु खरकोमलः । ज्येष्टामूलीय इति च कार्तिके सैरिकौमुदौ ॥ २३ हिमागमस्तु हेमन्ते वसन्ते पिकवान्धवः । पुष्पसाधारणश्चापि ग्रीष्मे तूष्मायणो मतः ॥ २४ आखोरपद्मौ वर्षे तु ऋतुवृत्तिर्युगांशकः । कालग्रन्धिर्मासमलः संवत्सर्वर्तुशारदौ ।। वत्स इद्वत्सर इडावत्सर: परवाणिवत् । नक्षत्रवर्त्मनि पुनर्ग्रहनेमिनभोटवी ॥ छायापथश्च मेघे तु व्योमधूमो नभोध्वजः । गडयित्नुर्गदेयित्नुर्वार्मसिर्वारिवाहनः ॥ खतमालोऽप्यथासारे धारासंपात इत्यपि । करकेऽम्बुधनो मेघकफो मेघास्थि मिक्षिका ॥ "वीजोदकं तोयडिम्भो वर्षावीजमिरावग्म् । यथोत्तरेतरापाची तथापाचीतरोत्तरा ॥ इन्द्रे तु खिदिरो नेरी त्रयस्त्रिंशपतिर्जयः । गौरावस्कन्दी बन्दीको वराणो देवदुन्दुभिः ।। ३० किणालातश्च हरिमान्यामनेमिरसन्महाः । शापी विमिहिरो वज्रदक्षिणो वयुनोऽपि च ॥ स्यात्पौलोम्यां तु शकाणी चारुरावा शतावरी । महेन्द्राणी परिपूर्णसहस्रचन्द्रवत्यपि ॥ जयन्ते यागसंतानो वृषणश्वो हरेर्हये । मातलौ हयंकषः स्यादैरावणे मदाम्बरः ॥ सदादानो भद्ररेणुः पुरे बैन्द्रे सुदर्शनम् । नासिक्ययोस्तु नासत्यदलौ प्रवरवाहनौ ॥ गदान्तको यज्ञवाही यमे तु यमुनाग्रजः । महासत्यः पुराणान्त: कालकूटोऽथ राक्षसे ॥ पलप्रियः कखापुत्रः कर्वरो नरविष्वणः । आशिरो हनुषः शङ्कविषुरो जललोहितः ॥ उद्वरः स्तब्धसंभारो रक्तग्रीवः प्रवाहिकः । संध्यावलो रात्रिबलस्त्रिशिगः समितीपदः ॥ वरुणे तु प्रतीचीशो दुन्दुभ्युद्दामसंवृताः । धनदे निधनाक्षः स्यान्महासत्त्वः प्रमोदितः ॥ रत्नगर्भ उत्तगशाधिपतिः सत्यसंगरः । धनकेलि: सुप्रसन्नः परिविद्धोऽलका पुनः ॥ वसुप्रभा वसुसारा शंकरे नन्दिवर्धनः । बहुरूपः सुप्रसादो मिहिराणोऽपराजितः ॥ कटीको गुह्यगुरुभगनेत्रान्तकः खरुः । परिणाहो दशबाहुः सुभगोऽण्वेकलोचनः ॥ ४१ गोपालो वग्वृद्धोऽहिपर्यङ्कः पांसुचन्दनः । कूटकृन्मन्दरमणिर्नवशक्तिमहोम्बकः ॥ कोणवादी शैलधन्वा विशालाक्षोऽक्षतस्वनः । उन्मत्तवेषः शवरः सिताङ्गो धर्मवाहनः ॥ महाकान्तो वह्निनेत्रः स्त्रीदेहा? नृवेष्टनः । महानादो नगधारो भरिरेको दशोत्तमः ॥
यौटी यौटीङ्गोऽर्धकटः समिगे धूम्रयोगिनौ । उलन्दो जयतः कालो जटाधरदशाव्ययौ ॥ ४५ संध्यानाटी रेरिहाणः शङ्कुश्च कपिलाञ्जनः । जगद्दोणिरर्धकालो दिशांप्रियतमोऽतलः ॥ ४६ जगत्स्रष्टा कटाटङ: कटहीरहृत्कगः । गौतमी कौशिकी कृष्णा तामसी बाभ्रवी जया ॥ ४७ कालरात्रिमहामाया भ्रामरी यादवी वरा । वहिध्वजा शूलधरा परमब्रह्मचारिणी ॥ ४८ अमोघा विन्ध्यनिलया षष्ठी कान्तारवासिनी । जाङ्गुली बदरीवासा वरदा कृष्णपिङ्गला ॥ ४९
१. 'दिवाइयः' ख. २. 'सैर' ख. ३. 'नभोवटी' ख. ४. 'नभध्वजः' क. ५. 'गर्दयित्नु' क. ६. 'पु. अिका' ख. ७. 'जीवोदकम्' ख. ८. 'बाय' क-ख. ९. 'शपीवि' ख. १०. 'वियुनो' ख. ११. 'यशवहौ' ख. १२. 'खपापुत्रःख. १३. 'विधरः' ख. १४. 'मेकलोचन:क. १५. 'महावुकः' ख. १६. 'जोटी जोटिङ्गो ख. १७. 'यजतः' ख. १८. 'अर्धकलो' ख.
aWN.०००
For Private and Personal Use Only