________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः।
..
..
.
तच्छेदे समयभ्रंशो धूलिभक्ते तु वार्तिकम् । कुलटायां तु दुःशृङ्गी बन्धुदा कलकणिका ॥ ११० धर्षणी लाञ्छनी ग्वण्टुशीला मदननालिका । त्रिलोचना मनोहारी पालिः सश्मश्रुयोषिति ॥ १११ श्रमणायां भिक्षुणी म्याद्वेश्यायां तु ग्वगालिका । वारवाणिः कामलेखा क्षुद्रा चेट्यां गणेरुका॥११२ वडवा कुम्भदामी च पुत्रे तु कुलधारकः । सदायादो द्वितीयश्च पुत्र्यां धीदा समधुका ॥ ११३ देहसंचारिणी चाप्यपत्ये संतानसंतती । नप्ता तु दुहितुः पुत्रे स्यात्कनिष्टे तु कन्यसः ॥ ११४ ज्येष्टभगिन्यां तु वीरभवन्ती स्यानु नर्मणि । मुखोत्सवो रागरसो विनोदोऽपि किलोऽपि च॥११५ वप्पो जनित्रो रेतोधास्ताते जानी तु मानरि । दहे मिनं प्रजनुकश्चतुःशाखं पडङ्गकम् ।। ११६ व्याधिस्थानं च देहैकदेशे गावं कचे पुनः । वृजिनो वेल्लिताग्रोऽम्रो धम्मिल्ले मौलिजूटकौ ॥ ११७ कर्परी तु कवर्यां स्यात्प्रलोभ्यो विशदे कचे । मुखे दैन्तालयं स्योनं धनं चरं घनोत्तमम ॥ ११८ कर्णप्रान्तस्तु धारा स्यात्कर्णमूलं तु शीलकम् । अक्ष्णि रूपग्रहो देव दीपो नासा तु गन्धहत् ॥११९ नमा गन्धवहा नस्या नासिक्यं गन्धनालिका । ओष्टे तु दशनोच्छिष्टो रसालेपी च वाग्दलम १२० श्मश्रुणि व्यञ्जनं कोटो दन्ते मुखखरः वरुः । दालुजिह्वा तु रसिका रस्ना च रसमातृका ॥ १२१ रमा काकुर्ललना च वक्रदलं तु तालुनि । अवटी तु शिरःपीठं कफणौ रनिपृष्टकम् ॥ १२२ वाहपत्राहुसंधिश्च हस्ते भुजदल: सलः । अथ व्यामे वियामः स्याद्वाहुचापस्तनूतलः ॥ १२३ हृद्यसहं मर्मवरं गुणाधिष्टानकं मम । स्तनौ तु धरणावग्रे तयोः पिप्पलमेचकौ ॥ १२४ जटरे मलुको गेमलताधागेऽथ कोमनि । स्यात्ताण्ड्यं क्लपुषं क्लोममथ नाभौ पुतारिका ॥ १२५ शिरामूलं कटीकूपौ तूचलिङ्गौ रतावुके । शिश्ने तु लङ्गुलं शङ्कु लागलं शेफशेफसी ॥ १२६ रक्ते तु शोध्यकीलाले मांसे तूद्धः समारटम् । लेपनं च रोमणि तु बग्मलं वालपुत्रकः ॥ १२७ कूपजो मांसनिर्यासः परित्राणमथ स्नसा । तत्रीनखारुनावान: संधिवन्धनमित्यपि ॥ अगरी प्रवरं शृङ्गं शीर्पकं मृदुलं लघु । वरद्रुमः परमदः प्रकरं गन्धदारु च ॥ १२० चन्दने पुनरेकाङ्गं भद्रश्रीः फलकीन्यपि । जातीफले भोमनसं पुटकं मदशौषटकम ॥ १३० कोशफलं कुङ्कमे तु करटं वामनीयकम् । प्रियङ्ग पीनकावे घोरं पुष्पर जो वरम ॥ १३१ कुसुम्भं च जवापुष्पं कुमुमान्तं च गौरवम् । वृक्षपे तु श्रीवेष्टो दपिक्षीग्यताहयः ॥ १३२ रचनायां परिस्पन्दः प्रतियत्नोऽथ कुण्डले । कर्णादी मेखला तु लालिनी कटिमालिक। ॥ १३३ अथ किङ्किण्यां धर्धरी विद्या विद्यामणिस्तथा । नपुरे तु पादशीली मन्दीरं पादनालिका ॥ १३४ पादाङ्गलीयके पादपालिका पादकीलिका । वने निवसनं वस्नं मत्रं कर्पटमित्यपि ॥ १३५ दशामु वरपेश्योऽथ हिमवातापहांशुके । तिखण्डको वरकश्च चक्रवर्तिन्यधीश्वरः॥ १३६ अर्जुने विजयश्चित्रयोधी चित्राङ्गमूदनः । योगी धन्वी कृष्णपक्षो नन्दिघोषस्तु तद्रथः ॥ १३७ ग्रन्थिकस्तु सहदेवो नकुलम्नन्तिपालकः । माद्रेयाविमौ कौन्तेया भीमार्जुनयुधिष्टिगः ॥ १३८ द्वयेऽपि पाण्डवेयाः म्युः पाण्डवाः पाण्डवायनाः गजच्छन्त्रे नृपलक्ष्म चमरः स्यात्तु चामरे॥ १३९. स्यान्यायद्रष्टरि म्थेयो द्वाःये तोस्थितिदर्शकः । क्षुद्रोपकरणानां स्यादध्यक्षः पारिकर्मिकः ॥ १४०
१. 'शिनं' ग्व. २. 'स्त:' ख. ३. 'दन्तालयस्तेरं' ख. ४. 'वरं' ख. ५. 'शीलकः' ख. ६. 'तननल:' ख. ७. 'मर्मचरम्' क, ८. 'पुनारिका' व. ९. 'क्षिरामलं क. १०. 'प्रकार' क. ११. 'अलंकारशेखरच' इति पस्तद्येऽप्यधिकमुपलभ्यते. १२ 'दाःस्थितदर्शका' ख.
For Private and Personal Use Only