________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः ।
कुसू लोsस्त्रिस्तु कोणोणिः कोटि : पाल्यत्र इत्यपि । आरोहणं तु सोपानं निःश्रेणिस्त्वधिरोहणी ।। १०१३ स्थूणा स्तम्भः शालभञ्जी पाञ्चालिका च पुत्रिका । काष्ठादिघटिता लेप्यमयी वञ्जलिकारिका ।। १०१४ नन्द्यावर्तप्रभृतयो विच्छिन्दा आन्यवेश्मनाम् । समुद्गः संपुटः पेटा स्यान्मञ्जूषाथ शोधनी।। १०१५ संमार्जनी बहुकरी वर्धनी च समूहनी । संकरावकरौ तुल्यावुदूखलमुलूखलम् ॥ १०१६ प्रस्फोटनं तु पवनमवघातस्तु कण्डनम् | कटः किलिञ्जो मुसलोऽ यो कण्डोलकः पिटम् ||१०१७ चानी तित: शूर्पं प्रस्फोटनमयान्तिका । चुल्यश्मन्तकमुद्धानं स्यादधिश्रयणी च सा ।। १०१८ स्थायुखा पिटरं कुण्डं चरुः कुम्भी घटः पुनः । कुटः कुम्भः करीरश्च कलशः कलसो निपः || १०१९ ह्सन्यङ्गाराच्छकटीधानीपाच्यो हसन्तिका । भ्राष्ट्रोऽम्बरीष ऋचीषमृजीषं पिष्टपाकभृत् ॥ १०२० कम्बिदेर्विः खजाकाथ स्यान्तर्दूर्दारुहस्तकः । वार्धान्यां तु गलन्त्यालू: कर्करी करकोऽथ सः।। १०२१ नालिकेरजः करङ्कस्तुल्यौ कटाहकरौ । मणिकोऽलिंजरो गर्गरीकलस्यौ तु मन्थनी || १०२२ वैशाखः खजको मन्था मन्धानो मन्थदण्डकः । मन्थः क्षुब्धोऽस्य विष्कम्भो मञ्जीरः कुटरोऽपि च ॥ शालाजिरो वर्धमानः शरावः कौशिका पुनः । मल्लिका चषकः कंसः पारी स्यात्पानभाजनम् || १०२४ कुतूश्चर्मस्नेहपात्रं कुतुपं तु तदल्पकम् । दृतिः खल्लश्चर्ममयी वालूः करकपात्रिका || १०२५ सर्वमावपनं भाण्डं पात्रामत्रे तु भाजनम् । तद्विशालं पुनः स्थालं स्यात्पिधानमुदञ्चनम् ॥। १०२६ शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान्यावः पर्वतभूभ्रभूधरधराहार्या नॅगोऽथोदयः । पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्त्वद्रिरामेनका
Acharya Shri Kailassagarsuri Gyanmandir
प्राणेश हिमवान्हिमालय हिमप्रस्थौ भवानीगुरुः ||
१०२७
हिरण्यनाभो मैनाकः सुनाभश्च तदात्मजः । रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचलः || १०२८ कौथः क्रुञ्चोऽथ मलग आषाढो दक्षिणाचलः । स्यान्माल्यवान्प्रस्रवणो विन्ध्यस्तु जलवालकः ।। १०२९ शत्रुंजयो विमलाद्रिरिन्द्रकीलस्तु मन्दरः । सुवेलः स्यात्रिमुकुटत्रिकूटस्त्रिककुच सः ॥ १०३० उज्जयन्तो रैवतकः सुदारुः पारियात्रिकः । लोकालोकश्चकवालोऽथ मेरुः कर्णिकाचलः || १०३१ 1 रत्नसानुः सुमेरुः स्वः स्वर्गिकाञ्चनतो गिरिः । शृङ्गं तु शिखरं कूटं प्रपातस्त्वतटो भृगुः ॥ १०३२ मेखला मध्यभागोऽद्रेर्नितम्वः कटकश्च सः । दरी स्यात्कन्दरोऽखातबिले तु गहरे गुहा || १०३३ द्रोणी तु शैलयोः संधिः पादाः पर्यन्तपर्वताः । दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः ॥ १०३४ अधियको भूमिः स्यादधोभूमिरुपत्यका । स्रुः प्रस्थः सानुरश्मा तु पाषाणः प्रस्तरो दृषत् ।। १०३५ ग्रावा शिलोपलो गण्डशैलाः स्थूलोपलाच्युताः । स्यादाकरः खनिः खानिर्गञ्जा धातुस्तु गैरिकम् ।। १०३६ शुक्लधातौ पाकशुक्ला कठिनी खटिनी खटी । लोहं कालायसं शस्त्रं पिण्डं पारशवं धनम् || १०३७ गिरिसारं शिलासारं तीक्ष्णकृष्णामिषे अयः । सिंहानधूर्तमण्डूरसरणान्यस्य किटुके || १०३८ सर्वं च तैजसं लोहं विकारस्त्वयसः कुशी । ताम्रं म्लेच्छमुखं शुल्वं रक्तं व्यष्टमुदुम्बरम् ||१०३९ म्लेच्छशावरभेदाख्यं मर्कटास्यं कनीयसम् | ब्रह्मवर्धनं वरिष्ठं सीसं तु सीसपत्रकम् ॥ नागं गण्डूपदभवं वप्रं सिन्दूरकारणम् । व स्वर्णारियोगेष्टे यवनेष्टं सुवर्णकम् ॥
१०४०
१०४१
१. कुलोऽपि. २. पवन्याप. ३. अयोनिरपि ४. अङ्गारशब्दः शकट्यांदिनान्वेति ५ अगोऽपि. ६. 'गिरि'शब्दः स्वरादिनान्वेति
For Private and Personal Use Only